SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ नमस्कार चोद्दसविहो भूतग्गामो, ण य णमोकारो चोदससुवि, ण य तेसिं अत्यंतरभूतो तेण गोगामो णमोकारो । एत्थ णयमग्गणा तेहिं नमस्कार व्याख्यायामा शाचेव सत्तहि, तत्थ णेगमो संगहितो असंगहितो य, संगहिओ संगहं पविट्ठो, असंगहितो ववहारे, तेण छहिं णएहिं मग्गिज्जति, प्ररूफ्णायां ॥५०५॥ संगहस्स एगस्स एगो णमोकारो, बहूर्णपि एगो णमोक्कारो, जेण संगहितपिडियत्थं संगहवयणं, जथा-एगोवि साली साली 1४ नयाः कस्य | बहुगावि साली साली चेव, एवमादि, ववहारस्स एगस्स एगो णमोक्कारो बहुगाणं बहुगा णमोकारा, उज्जुसुत्तस्स पत्तेयं जीवाणं , केनोतिद्वारे णमोकारो, जथा- चोद्दस पुव्वाणि एगस्सवि बहुगाणंपि, तिण्हं सद्दणयाणं णमोकारंपरिणतो जीवी णमोकारो, सेसाण अणुवयुतोवि होज्ज आगमतो । दारं । कस्स णमोकारो, कस्सेति षष्ठी विभक्तिः, सा च तत्त्वे उभयत्वेऽन्यत्वे, यथा- तैलस्य धारा शिलापुत्रकस्य सशरीरिणमित्येवमादि, अन्यत्वे यथा भिक्षोः पात्रं भिक्षोः वस्त्रमित्येवमादि, उभयतो यथा- देवदत्तस्य सकुंडलं | शिरः एवमादि, एवं नमस्कारः किमेकत्वे उभयत्वेऽन्यत्वे , एत्थ णया, तत्थ णेगमस्स बाहिरवत्थुमधिकिच्च अट्ठसु भंगसुस्याज्जीवस्य १ स्यादजीवस्य २ स्याज्जीवानां ३ स्यादजीवानां ४ स्याज्जीवस्य चाजीवस्य च ५ स्याज्जीवस्य चाजीवानां च ६ स्यादजीवस्य च जीवानां ७ स्याज्जीवानां स्यादजीवानां च ८, जीवस्य यथा-एकस्य साधोः, अजीवस्य यथा एकस्याः प्रतिमायाः, जीवाणं बहूर्ण साधूर्ण, अजीवाणं वहूर्ण पडिमाण, जीवस्य अजीवस्य सपडिमस्स साधूस्स, जीवस्य च अजीवानां एकस्य तीर्थकरस्य चक्रध्वजादीनां, जीवानां चाजीवस्य साधूर्ण पडिमाय, जीवाणं अजीवाणं च बहूणं सपडिमाणं साधणं, संगहस्य तहेव संगहववणं, * ॥५०५॥ बवहारस्स एगस्स एगो बहूणं बहुगा, उज्जुसुत्तस्स पत्तेयं पत्तेयं, तिण्हं सद्दणयाणं आत्मभावो, पडिवज्जमाणगं पडुच्च जीवस्स | च जीवाण वा, पुव्वपडिवण्णगं पडुच्च णियमा जीवाणं । दारं ।। केन नमस्कार इति तृतीया विभक्तिः यथा गिरिकेण काणामेघेण GESCRASAAMACARAM
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy