________________
नमस्कार व्याख्यायां
॥५०४॥
दव्वादि चउव्विपि इच्छति णिक्खेवं, संगहववहारा ठेवणावज्जं इच्छंति, उज्जुसुत्तो ठवणदव्ववज्जं इच्छति, तिण्णि सद्दणया भावाणिक्खेवं इच्छंति, सेसे तिण्णि णिक्खेवे च्छंति, तत्थ इमा णयगाथा- चउरोऽवि णेगमनया वबहारो संग हो ठवणवज्जं । उज्जुसत पढमचरिमे इच्छति भावं च सद्दणया ||९||५|| (न हारि०वृत्तौ) पदमिंदाणिं, पज्जवत इति पदं पाति वा तमर्थ पदं, तं पंचविधं पदं णामिकादि, जथा अणुयोगद्दारे, एत्थ कतरं पदं?, णामिकमाख्यातिकमौपसर्गिकं नैपातिकं मिश्रं चेति णमोक्कारो, णिवाइयपदं नम इति, अहवा अरहंताइस पंचसु णम इति, सो पुण णमोक्कारो कति पदाणि?, छ वा दस वा, तत्थ छप्पदाणिं णमो अरहंताणं सिद्धाणं आयरियाणं उवज्झायाणं सव्वसाधूणं, एते छप्पदा, इमाणि दूस पदाणि - णमो अरहंताणं, णमो सिद्धाणं एवं दस । दारं । इदाणिं पदार्थः, णम इति कोऽर्थः १, नमः पूजायां नम प्रहृत्वे, योऽस्य नमस्कारस्य प्रभुः कर्ता तस्य नमस्करणमित्युक्तं भवति, तस्य पुनः द्रव्यभावसंकोचने, एत्थ चतुभंगो दव्वं णाम एगे संकोचेति णो भावं, पढमे भंगे पालओ, बीए भंगे अणुत्तरा, ततिए संबो, चउत्थो सुण्णो, अहवा केवलं णम इति भासति । दारं ।
दाणिं परूवणा- साधु प्रकृष्टा प्रधाना प्रग़ता प्ररूपणा वर्णानां प्ररूपणा, सा य णमोक्कारस्स छहि य णवहि य पदेहिं कातव्या, तत्थ छहिं दारेहिं परूवणा इमा-किं णमोकारो ? कस्स णमोकारो ? केण वा णमोकारो ? कहिं वा णमोक्कारो ? केवचिरं णमोकारो १ कतिविहो णमोकारो ?, तत्थ किंशब्दः क्षेपप्रश्ननपुंसकव्यापारणेषु, तत्रेह प्रश्ने, किं णमोकारो, जीवो तप्परिणओ, जथा सामाइयं तहा सणयं सोदाहरणं विभासेज्जा, अण्णे भांति किं णमोकारो ? किं दव्यं णमोकारो खंधो गामो ?, दव्वं णमोकारो, णोखंधो गोगामो, दब्वं जीवो, खंधो पंच अत्थिकाया णमोक्कारेण भवंति, ण य तेसिं खंघाणं अत्यंतरभूतो तेण णोखंधोत्ति देस पडिसेहयति,
%জজ
निक्षेपेनयाः
॥ ५०४ ॥