________________
45645
नमस्कार व्याख्यायां
उत्पन्नद्वारे निक्षेपाः
द्रव्यनमस्कारे
॥५०३॥
द्रमका
ROCCORRECORNCE
सामित्तं लद्धिसामित्तं च, तिण्णि सद्दणया लद्धिमिच्छंति, जेण समुट्ठाणे वायणाए य विज्जमाणे अभविगस्स ण उप्पज्जति, लद्धिअभावात् । एवं उप्पण्णस्स वा अणुप्पण्णस्स वा दारं । णिक्वेवो स्थापना न्यास इत्यनान्तरं सो णिक्खेवो चतुविधो-णामणमोकारो०, णामट्ठवणा गताओ, दव्वणमोकारो जाणगसरीर० भविय० वतिरित्तो, दव्वणमुक्कारो दव्वणिमित्तं दव्वभूतो वा अणुवउत्तो वा जं करेति, अहवा णिण्हगादीणं, उग्घट्टओ वा दव्वणमोकारो, णिण्हगआदिग्गहणेणं बोडिगा आजीविगा य सूयिता । | तत्थ दब्वणमोकारे इमं उदाहरण- वसंतपुरं नगर, जियसत्तू राया, धारिणी देवी, तस्सहितो ओलोयण, दमगपासणं, अणुकंपा णदिसरिसत्ति रायाणो भणति देवी, रण्णा आणावितो, कतालंकारे दिण्णवत्थतेहिं उवणीतो, सो य कच्छूए-गहितेल्लओ तेल्लं लग्गाविज्जति, कालंतरेण रायाए से रज्जं दिण्णं, पेच्छति दंडभडभोइए देवयायतणपूयाओ करेमाणे, सो चिंतेति- अहं कस्स करेमि ?, रण्णो करेमि, आयतणं करेति, | तस्स देवीए पडिमा कता, पडिमापवेसे आणिताणि, पुच्छंति, साहति य, तुट्ठो सक्कारेति, तिसंझं अच्चेति, पडियरणं, तुट्टेण सव्व| हाणगाणि दिण्णाणि । अण्णदा राया दंडजत्तं गतो, सव्वंतेपुरहाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ णिरोहं असहमाणीओ तं चेव उवचरति, सो णेच्छति, भत्तं गुत्ताओ ण गेण्हंति, पच्छा सणयं पविट्ठो, विद्दाओ य, राया आगतो, सिटे विणासितो । रायत्थाणीओ तित्थकरो, अंतेपुरत्थाणीता छ काया अधवा संकादयो पदा, मा सेणियादीणवि दव्वणमोकारो भविस्सति, दमगत्थाणीया साधू, कच्छ्रुत्थाणीयं मिच्छत्तं, भासुरथाणीयं सम्मत्तं, विणिवाओ दंडो संसारो,एतस्स दव्वणमोकारो । भावणमोकारो जं उवजुत्तो सम्मद्दिट्टी करेति, तत्थ दिढतो तं चेव पसत्थं, तस्स सम्मदिहिस्स उवजुत्तस्स भावणमोक्कारो॥ एत्थ णयेहिं मग्गणा-णगमो
॥५०३॥