SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ नमस्कार. उत्पन्नद्वारं ECAUSAMA5% 2 नमस्कार निज्जुत्ती य भवति, तम्हा सुत्तं अणुगंतव्वं । तं च पंचनमोक्कारपुच्वं भणति पुव्वगा इति सो चेव ताव भन्नइ, सो य इमेहिं व्याख्यायां लीएक्कारसदारेहिं अणुगतब्बो, तंजहा॥५०२॥ उप्पत्ती निक्खेवो०९-११८८७ तत्थ पढम दारं उप्पत्ती, उत्पाद उप्पत्ती, उत्पादनमुद्धृतिरित्यर्थः, तत्थ नमोकारो किं उप्पनोऽणुप्पनाचि, एत्थ नयेहिं मग्गणा, केइ उप्पन्न इच्छंति के अणुप्पन, नया य पुब्वभणिता सत्त णेगमादी मृलणया, तत्थाx &ाणेगमो अणेगविहो, तत्थ आदिणेगमस्स अणुप्पनो नो उप्पन्नो, कह ?, जहा-पंचत्थिकायाणि वा, एवं नमोकारोवि न कया इनासी ३ ण एस ताव केणइ उप्पाइएत्तिकटु, जदावि भरहेरवएहि वोच्छिज्जति तदावि महाविदेहे अवोच्छित्ती, तम्हा अणुप्पन्नो, I सेसाणं णेगमाणं छण्डं च नयाणं विसुद्धाण उप्पनो कीरति, अविसुद्धाणं पुण आदिणेगमे चेव अवयारो, कह १, पन्नरससुवि कम्म भूमीसु पुरिसादिभावं पडुच्च, जदि उप्पन्नो कहं उप्पन्नोत्ति, तिविहेण सामित्तण-समुत्थाणसामित्तेण वायणासामित्तेण लाद्धिठा सामित्तण, एत्थ को गयो के उप्पत्ति इच्छति ?, तत्थ जो पढमवज्जा णेगमा संगहो ववहारो य ते तिविहंपि उप्पत्ति इच्छति, लासमुट्ठाणं नाम संमं आयरियादीण उपस्थापनमित्यर्थः तेन, वायणाए वायणायरियणीसाए, जहा भगवता गोयमणसामी वायितो, मालद्धी जहा भविकस्स, अभविकस्स णत्थि, उवदेसमंतरेणावि भविकस्स किंचि निमित्तं लभ्रूण णमोकारावरणिज्जाणं कम्माणं | खयोवसमेण नमोकारलद्धी समुप्पज्जति, जहा सयंभुरमणसमुद्दे पडिमासीठया साहुसंठिया य मच्छा, पउमपत्तावि, सव्वाणिवि किर संठाणाणि अत्थि, मोत्तूण वलयं संठाणं, एरिसं णत्थि जीवस्सेति, ताणि संठाणाणि दह्ण कस्सति णमोकारलद्धी भवति, उज्जुमुतो पढम समुत्थाणं णेच्छति, किं कारणं , जतो से समुट्ठाणेवि सति वायणालद्धिमतरेण ण उप्पज्जति, तेण दुविह-वायणा 5454545 ॥५०२॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy