________________
श्री
आवश्यक चूणौँ उपोद्घात नियुक्ती
पाजताण विहरितएचिकाइ दुखाई सतमेव अभिह सम निगते सब्धि सगाई कम्माई, एवम्
॥५०॥
AARॐॐRAS
जंबुद्दीवे दीवे महाविदेहे पुक्खलावतिमि पुडरीगिणीए महापउमे णाम राया होत्था, थेराणं अंतिके पव्वतिते सामाइयमादीयाई तेतलिसुतो| चोद्दस पुवाई अहिज्जित्ता बहूई वासाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए आलोइयसमाहिपत्त कालं किच्चा महा-
II दाहरणं | सुक्के कप्पे देवत्ताए उववण्णे, ततेणं ताओ चइत्ता इहेव जंबुद्दीवे भरहे तेतलिपुरे तेतलिस्स अमच्चस्स दारके जाते, त सेतं खलसूत्रस्पर्शिपुचि दिवाई सतमेव उवसंप्पज्जित्ताणं विहरित्तएत्तिक१ तहेव करेति करेत्ता जेणेघ पमदवणे तेणेव उ० २ असोगपादवस्स अहे ||
काद्याः सुहनिसन्ने, तत्थ अणुचिन्तेमाणस्स पुन्वाधीताई चोद्दस पुवाई सतमेव अभिसमण्णागताई, ततेणं से सुहेणं जाव केवली जाते, अथासाणहितेहिं देवेहिं महिमा कता, इमीसे कहाए लद्धटे कणगज्झए माताए समं निग्गते सव्विड्डीए, खामेति, धम्मे कहिते ४ सावगे जाते जाव पडितागते, भगवंपि तेतली अज्झयणं भासति जथा-कों के ठावेति?, णण्णत्थ सगाई कम्माई, एवमादि जहा रिसिभासितेसु, पच्छा सिद्ध, एवं तेण पच्चक्खाणेण समता कता सावज्जजोगा परिण्णाता। निरुत्तिदारं गतं । एवं च3 दारविही गतो । गता य उवग्यातनिज्मुत्ती॥
इयाणिं सुत्तफासियनिज्जुत्ती इच्छावेति, जा सुत्तं फुसति निज्जुत्ती सा सुत्तफासियनिज्जुत्ती भन्नति, असति य सुत्ते सा किं फुसतु ?, तेणं सुरी उच्चारेयव्वं पच्छा फुसिस्सति तेण सुत्त०, तं चैव भन्नति । तत्थ य सुत्ताणुगमस्स अवतारो, एत्थ य सुत्ताणुगमो | सुत्तालावगनिष्फनो निक्खवो सुत्तफासितनिज्जुत्ती य समयं गच्छंति, कह ?, जदा संथिता सव्वा उच्चारिता भवति तत्थ सो|॥५०१॥ सुत्ताणगमो, जो पदे छिदिऊण अत्थो भन्नति, जो पदं पदेण णामादीहिं निक्खिप्पति सो सुत्तालाबगनिप्फण्णो निक्लेवो, सो18 चेव जदा निज्जुत्तीए वित्थारिज्जति तदा सुत्तफासियनिज्जुत्ती, सुत्ते य अणुगते सुत्तालावगनिष्फनो निक्खेवो सुत्तफासिय-४