SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात. निर्युक्तौ ॥५००॥ सराणि पतति, हुतवहजाला सहस्ससंकुलं समंततो पलित्तंव धगधगेति सव्वारण्णं, अइरुग्गतबालसूरगुंजद्ध पुंज निगरपगासं शियाति इंगालभूतं गिह, ताहे चिंतति-पोट्ठिला जदि मे नित्थारेज्जत्ति, एवं व्यासी-आउसो पोट्ठिला! आता आयणाहि, ततेणं सा पोडिला पंचवण्णाई सखिखिणीयाई जाव एवं वयासी - आउसो तेतलिपुत्ता ! एहि ता आदाणाहि, पुरतो छिण्णगिरिसिहरकंदरप्पवाते तं चैव जाव इंगालभूतं गिहं तं आउसो तेतलिपुत्ता ! कहिं वयामो, ततेणं से तेतली एवं वयासी-सद्धेतं खलु भो समणा वयंति, सद्धेयं खलु भो माहणा वयंति, अहमेगो असद्धेयं वदिस्सामि, एवं खलु अहं सह पुत्तेहिं अपुत्तो को मे तं सद्द हिस्सति, एवं सह मित्तेहिं० सह दारेहिं० सह वित्तेण०, सह परिग्गहेण सह दासेहिं जावदाणमाणसकारोवयारसंगहिते तेतलिपुत्तस्स सयणपरियणेवि तगं गते को मे तं स० १, एवं खलु तेतलिपुत्ते कणगज्झतेणं अवज्झातके को मे तं स० कालकमणीतिसत्थविसारदे तेतलिपुत्ते विसादं गतेति को मे तं सं० १, ततेणं तेतलिपुत्तेणं तालपुडे विसे खइते सेवि य पडिहतेत्ति को मे तं स० १, एवं असी वेहासे जले अग्गी जाव रण्णेवि पुरतो पवाते एमादि को मे तं सद्दहि ० १, जातिकुलरूवविणओवयारसालिणी पोट्टिला मुसिकारधूता मिच्छं विप्पडिवण्णा को मे तं सहहिस्सति १, ताहे पोट्टिला भणति एहि ता आदाणाहि भीतस्स खलु भो पव्वज्जा ताणं, आतुरस्य भेसज्जं किच्चं अभिउत्तस्स पच्चयकरणं संतस्स वाहणकिच्च महाजले वाहणकिच्चं माइस्स रहस्सकिच्चं उक्कंठितस्स देसगमणकिच्चं छुहि| तस्स भोयणकिच्चं पिवासितस्स पाणकिच्च सोहातुरस्स जुवतिकिच्चं परं अभियुंजितुकामस्स सहायकिच्चं खंतस्स दंतस्स गुत्तस्स जितेंदियस्स एत्तो एगमवि न भवति । सुदुर सुट्ट तष्णं तुमं तेतलिपुत्ता ! एवम आदाणाहित्तिकट्टु दोच्चपि तच्चपि एवं वयति, वयेत्ता जामेव० तामेव पडिगता । ततेणं तस्स अण्णं चिंतेमाणस्स सुद्देण परिणामेणं जाव जातिस्सरणे समुप्पण्णे एवं खलु अहं प्रत्याख्याने तेतलीपुत्रः ॥५००॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy