SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ द्रव्यभावव्युत्सर्गों नयाश्च सामायिक गाथाए नियत्तिदारे, भावनिंदा 'हा दुटु कतं हा दुटु कारितं दुटु अणुमतं वत्ति । अंतो अंतो डझति पच्छाताव्याख्यायां वेण निदंतो ॥१॥ गरहा प्रकाश्ये, परपागडीकरणं, सा चउबिहा, दव्वभूता परपच्चया वा आलोएति गरहति, जथा-आणंदपुरे ॥६१६॥ मरुओ ण्हुसाए सम संवासं कातूण उवज्झायस्स कहेति, जथा-सुविणए ण्हुसाए समं संवासं गतोमित्ति, भावगरिहा-गंतूण गुरुसमीवं कातूण य अंजलिं विणयमूलं । जह अप्पणा तह परे जाणवणा एस गरहा उ॥१॥ भावगरहाए साधू उदाहारणं । 'अत सातत्यगमने' अततीति आत्मा, तं वोसिरामित्ति, दव्वविउस्सग्गो गणउवधिसरीरभत्तपाणाण विउस्सग्गो, जो वा धम्माशहाणपवत्तो काउस्सग्गादिट्टितो अट्टवसट्टो तस्सवि दयविउस्सग्गो, अणुवउत्तो वा, तत्थेव उदाहरणं पसण्णचंदो, भावविउस्सग्गो मिच्छत्तअन्नाणअविरणिं, अहवा कसायसंसारकमाण वा विउस्सग्गो, तत्थ पडियागतो पसण्णचंदो उदाहरणं भवति-जथा अणुभूतो वकलचीरिकहाणगे ॥ आह-किमिति सामाइककरणाभ्युपगमं पूर्व दर्शयति पच्छा सावज्जजोगवेरमणं, भण्णति-यतः सामायिकात्मैव सन् || सावज्जजोगविरतो तिविहं तिविहेण षोसिरिय निपावो भवति, न पुण सामाइयरहितो । एवं एसो अणुगमो परिसमत्तो। नया इच्छितव्वा, तत्थ नेगमादीया नया सत्त, तेसि विभासा कातव्वा जहा हेट्ठा, इमं सामण्णलक्खणं-सामाण्यं प्रविभागः प्रत्युत्पन्न यथा वचः शब्दः । शब्दार्थ च वचः (खलु) प्रत्येक संग्रहादीनाम् ॥१॥ एवं सव्वे नया परूवेऊण तो सामाइयस्स एगमेक| पदं नएहिं सत्तहिं मग्गितव्वं, न केवलं सामाइयस्स, सव्वज्झयणाण सुतक्खंधाणं च । एत्थ दारे णयमग्गणा कातव्वा । अहवा ते सब्वेवि दोसु समोयरंति, विज्जानये चरणणए य, तत्थ णाणणयो--: SANGALOKSANSAMS HALDCAKAASUSHMAN ॥१६॥ 543
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy