SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ सामायिक व्याख्याया ॥६१७॥ णायम्मि गिण्डितब्वे अगेण्हियव्वंमि चैव अत्यंमि । जतियन्त्रमेव इति जो उवएसो सो नयो नामं ।। १०-८० ।। १०६५।। करणनयो- सब्वेसिंपि नयाणं बहुविहवत्तत्र्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणद्वितो साधू ॥ १०॥८३॥। १०६६॥ एवं जथा सामाइयं विभागेण य ओघेण मग्गितं एवं सव्वज्झयणा सट्टाणे पत्तेयं पत्तेयं । ॥ इति सामाइयनिज्जुत्ती सम्मत्ता ॥ इति श्रीजिनदासगणिमहत्तरकृतायामावश्यकचूर्णो सामायिकचूर्णिः समाप्ता ॥ समाप्तश्च पूर्वभागः ॥ द्रव्यभावव्युत्सर्गी नयाव ॥६१७॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy