________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥४७५ ॥
यं दृष्ट्या वर्धते स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबांधवः ॥ २ ॥ ताहे सो भणति - भगवं ! एतं पव्वावेध, बाढेति विसज्जितो, ताहे सो पब्वावितो, तेसिं आयरियाण य पासे भायावि से गेहेण पव्वतो, ते साधू ईरियासमिता अणिस्सितं तवं करेंति, ताहे सो तत्थ निदाणं करेति-जदि अत्थि इमस्स फलं तो आगमेस्साणं जणनयणाणंदणो भवामि, निदाणं करेति, घोरं च तवं करेति, ताहे कालगता देवलोकं गतो, चुतो वसुदेवपुत्तो वासुदेवो जातो, इतरोऽवि बलदेवो, एवं तेण वसणेणं सामाइयं लद्धं ।।
उसवे जहा पच्चतियाणि आभीराणि, ताणि साहूण पासे धम्मं सुर्णेति, ताहे देवलोगे वण्णेति, एवं तेसिं अत्थि तंमि धंमे बुद्धिः, अण्णदा कदाई इंदमहे वा अण्णम्मि वा उस्सवे ताणि णगरिं गताणिं, जारिसा बारवती, तत्थ लोगं पेच्छंति मंडियपसाहियं सुगंधविचित्तणेवत्थं, ताणि तं दट्ठूण भणति एवं एस देवलोगो जो सो तदा साहूहिं वण्णितो, एताहे जदि बच्चामो तो सुंदरतरं करेमो जा अम्देनि देवलोगे उववज्जामो, ताहे ताणि गताणि साहंति तेसिं साधूणं जो तुन्भेहिं अम्हं कहितो देवलोको अम्हेहिं पच्चक्ख दिट्ठो, ताहे ते भांति न वारिसो देवलोगो, अण्णारिसो, ततो अनंतगुणो, ताहे ताणि अमहियजतिहरिसाणि पव्वइताणि, एवं उस्सवेण सामाइयलंभो ॥
हड्डित्ति, तेणं कालेणं तेणं समएणं दसण्णपुरं नाम नगरं होत्था रिद्धत्थिमियसमिद्धं मुदितजणुज्जाणजाणवदं आइण्णजणमणूसं इलसतसहस्सस कविकट्ठलट्टपण्णत्त सेतुसीमं कुक्कुडसंडेययगामगोउलइक्खु जवसालिमालिणीयं गोमहिसगवेलकप्पभूतं आयारवन्त
व्यसनेन
सामायिकलाभे
गंगदतः
उत्सवेना
भीराः
॥४७५॥