SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ गंगदत्तः INI 1पेच्छ जाव ढोइतं, चडत्ति लग्गं, पितुणो य नाम साहति, ताहे नातं- एस सो जामातुओ, ताहे सो उद्देत्ता अवतासतूणं परुण्णो, 8 व्यसने आवश्यकाल पच्छा भणति-एयं सव्वं तदवत्थं अच्छति, अच्छह, एसा तव पुव्वादण्णा चेडी, सो भणति-पुरिसो वा पुव्वं कामभोगे विप्पजचूर्णी हति, कामभोगा वा पुव्वं पुरिस विप्पजहंति, ताहे सोऽवि संवेगमावण्णो, ममंपि एमेव विप्पजहिस्सति ?, ताहे सो विप्पजहितो, उपोद्घात एवं ते संजोगविप्पयोगण । नियुक्ती वसणेणवि होज्जा, दो भाउगा सगडेण वच्चंति, एगा य यमलुंडी सगडवज्जए लोलति, महल्लेण भणित-उव्वत्तेहि भंडी, ॥४७॥ इतरेण वाहिया भंडी, सा सण्णी मुणति, ताहे चक्केण छिण्णा मता इत्थी जाता हत्थिणापुरे नगरे, सो महत्तरओ पुच्विं मरिता | तीसे पोट्टे आयादो, पुगे जातो, इट्ठो, इतरोवि मतो, तीए चेव पोट्टे आताओ, जं चेव उववण्णो तं चैव सा चिंतेति-सिलं व हाविज्जामि, गब्भपाडणेऽविण पडति, एवं सो जातो, ताहे ताते दासीहत्थे दिण्णो, जहा छड्डेह, उच्छाइओ, पढितो, एसो सेडिणा णीणिज्जतो दिहो, ताए से सिट्ठ, तत्थ तेण अण्णाए दासीए दिण्णो, सो तत्थ संवतृति, तत्थ महल्लस्स नाम रायललितोत्ति, इतरस्स गंगदत्तो, सो महल्लो जं किंचि लभति तत्तो तस्सवि देति, तसे पुण अणिट्ठो, जहिण्णं पेच्छति तहिं कडेण वा पत्थरेण वा आहणति, पच्छा अण्णदा इंदमहो जातो ताहे पिता से भणति-आणेह तं अप्पसारितं भुंजिहिति, ताहे सो आणिओ, तेणं आसंदगस्स हेड्ढा कतो, ओहाडियओ जेमाविज्जति, ताहे किहवि दिट्ठो, ताहे गहाय कड्डिऊणं बाहिं चंदणियाए पविट्ठो, ताहे ॥४७४॥ सो तं ण्हाणे रोवयति य । एत्थंतरा साधू समुदाणस्स अतिगतो, ताहे सो पुच्छति--भगवं! अत्थि पुत्तो मातुयाए अणिट्ठो भवति?, हन्ता भवति, किह पुण', ताहे भणति-यं दृष्ट्वा वर्धते क्रोधः, स्नेहश्च परिहीयते । स विज्ञयो मनुष्येण, एष मे पूर्ववैरिकः॥१॥ SUCCESS FREEKASAR
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy