________________
श्री आवश्यक
चूण उपोद्घात नियुक्तौ
॥४७३॥
बाहिं मडियामा, अण्णदा ण्हाणविद्दी रयिता, तस्स पुत्राए दिसाए सोवण्णिओ कलसो आगासेण नडो, एवं चउदिसिंपि, एवं सव्वे गट्ठाओ, उट्ठितस्स ण्हाणपीढमवि गठ्ठे, तस्स अद्धिती जाता, नाडइज्जाओ वारिताओ जाव घरं पविट्ठो, ताहे उबट्ठवितो मोयणविधी, ताहे सोवण्णियरुप्पमताणि रइयाणि, एक्केकं भायणं नासितुमारद्धं, ताहे सो ते णासंतए पेच्छति, जावि से मूलपाती सावि से णासितुमारद्धा, ताहे तेण गहिता, तं हत्थेण गहितं तत्तियं लग्गं, सेसं नई, ताहे सिरिघरं गतो जोएति जाव सोवि रीकओ, जंपि निधाणपत्तं तंपि न, जंपि आभरणं तंपि नत्थि, जंपि वड्डिउत्तं तेवि भणति तुमं न जाणामो, जोवि सो दासीदासवग्गो सोवि से णट्ठो, ताहे चिंतेइ पव्वइयामि, धम्मघोसाणं अंत पव्वइतो, सामाइयमादीणि एकारस अंगाणि अधीयाणि, | तेण खंडेण हत्थगएणं कोतुहलणं जदि पेच्छिज्जामि विहरंतो उत्तरमहुरं गओ, ताणिवि तस्स रयणाणि ससुरकुलं गयाणि, ते य कलसा, ताहे सो माधुरो उवगिज्जतो मज्जति जाव ते आगता कलसा, तांहे सो तेहिं वेव पमज्जितो, ताहे भोयणवेलाए तं भोयणमंडगं उवट्टवितं, जहापरिवाडीय ठितं, सोवि साधू तं घरं पविट्ठो, तस्स सत्थाहस्स धूता पढमजोब्वणे वट्टमाणी वीयणगं गहाय अच्छति, ताहे सो साध्वी भोयणभंडग पेच्छति, सत्थवाहेण से भिक्खं नीणावितं, गहितेवि अच्छति, ताहे सत्थाहो भणति - किं भगवं! एतं चेडि पलोएह ?, ताहे सो भणति नत्थि ममं चेडीय पयोयणं, भंडगं पलोएमि, ताहे पुच्छति - कतो एतस्स तुज्झ आगमो ?, सो भणति - अज्जगपज्जगागतं, तेण भणित- सम्भावं साहह, तेण भणितं ममं व्हावंतस्स एवं चैव हातविधी उवाट्ठिता, एवं सव्वाणिवि, जेमणवेलाए भोयणविधी जाव सिरिघराणि भरिताणि, निक्खेवाणिवि दिट्ठाणि, अदिट्ठपुव्वा य धारणया आणेचा देंति, ताहे सो भणति एतं सव्वं मम आसी, किंत्थ १, ताहे कहेति सो व्हाणादी, जदि न पत्तियसि तो इमं पादीखंड
संयोगवियोगयोः माथुरौ
॥४७३ ॥