________________
ALLAHA
नमस्कार इदाणि उवज्झाओ जथा अरिहो तहा, वित्थरेणं भण्णति-तमुपेत्य शिष्टा अधीयन्त इत्युपाध्यायः, सो चउव्विहो, नामट्ठ-181 उपाध्याय व्याख्याया वणाओ गताओ, दव्वउवज्झाओ दव्वभूतो जहा लोइया अण्णतित्थिया य उवज्झाया, णिण्हगादी वा, भावे वा वारसंगो
स्कार: ॥५८६॥
॥ ९-११५ ॥ ॥१००१॥ बारसंगो- आयारादि जिणक्खातो-तित्थकरभासितो सज्झातो- सुतं कहितो बुधैः, बुधा-गणधरादी, तं उवदिशति समीवत्थं, ते उवज्झायत्ति जम्हा तेण उवज्झाया वुच्चति । उत्ति उवओगकरणे० ॥९-११६ ॥१००२॥ उवत्ति उवयोगकरणे झायत्ति झाणस्स णिसे, उवउत्तो झायतित्ति, एतेण कारणेण उवज्झातो उ एसो अण्णोऽवि पज्जाओ। अहवा एतं निरुत्तं उत्ति उवयोगकरणे वत्तिय पावपरिवज्जणे होति । झत्ति य झाणस्स कते ओत्ति य ओसक्कणा कम्मा ॥१॥ १००३ ॥ उवओगपुव्वगं पावपरिवज्जणतो झाणाराहणेणं कंमं ओसरेतित्ति उवज्झाओ, एवमादिपर्यायाः उपाध्यायस्य, सेस तहेव ।।
इदाणिं वित्थरेण साहुणमोकारो भण्णति- 'राध साध संसिद्धौ' साधयतीति साधुः, सो चतुविहो,णामढवणाओ गताओ, दव्वसाहू घटद्रव्यं साधयतीति, एवं पटरहमादीणि, अहवा जो दव्वभूतो बोडिगणिण्हगादी वा दव्वसाहू, भावो- मोक्खो तं | साधयतीति भावसाहू। तत्थ निरुत्तीगाहा-णिव्वाणसाहए.॥९-१२४ ॥१०१० ॥ आह-अरहंता सिद्धा आयरिया उवज्झाया | य गुणाधिया ततो णमोक्कारकरणे अरिहा, समाणे गुणतवे संजमे अधिगयरे वा, किं साधूण पणमसि', उच्यते-तहावि
॥५८६॥ है। ते वंदनारिहा, जतो अतिशयगुणजुत्ता, तथा च-विसय० ॥९-१२६ ॥ १०१२ ॥ असहाये० ॥९-१२१ ॥ १०१३ ॥ का फलं तहेव णमोक्कार ॥ साहुणिरुत्तगाहाओ- सामायारिविहिण्णू संतिमाचारिया वरायारा। आयारमायरता आयरिया तेण वुच्चंति
CKASSIS55923645
R
ACHAR