SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ नमस्कार व्याख्यायां ॥५८५॥ ACCAकन जह सव्वकामगुणियं० ॥ ९-९९ ॥ ९८५॥ सबकामगुणितं णाम सव्वाभिलासणिवत्तगं, भोयण णाम भुज्जत इति आचार्यभोयण- विसयं संसारोत्ति, तण्हाछुहाविमुक्को णाम गिरभिलासो णिरुओ य, जहा सो परमाणंदितो अमयतित्तोच । नमस्कार __ इय सव्वकालतित्ता ॥ ९-१०० ॥ ९८६॥ सिद्धत्ति० ॥९-१०१ ॥ ९८७ ॥ फलमिदाणिं, जहा अरहंतेसु पुव्वं । आयरियाणं संखेवेण भाणतं,जहा ते णमोक्कारारिहा,इदाणिं वित्थरेण भण्णति,आङ् मर्यादाभिविध्योः 'चरिर्गत्यर्थः मर्यादया चर न्तीति आचार्याः, आचारेण वा चरंतीति आचार्याः, ते चतुम्विहा, णामट्ठवणाओ गताओ, द्रव्यभूतो वा द्रव्यनिमित्तं वा द्रव्यमेव 3 | वा दव्वं, आयारवंतं भन्नति अनायारवंतं च, नामनं प्रति तिणिसलया य एरंडो य, धावणं प्रति हारिदारागो किमिरागो य, वासणं प्रति कवेल्लुगा वइरं च, सिक्खावणं प्रति मदणसलागा वायसादी य; करणं प्रति सुवर्ण घंटालाई च, अविरोधं प्रति खीरं सक्करा य, विरोधं प्रवि तेल्लं दधि य, एवमादि, एत्थ गाथा- णामणधावणवासणसिक्खावणसुकरणाविरोधीणि । दव्वाणि जाणि: लोए दवायारं वियाणेहि ॥१॥ अहवा दव्वायरिओ तिविहो- एगभविओ बद्धाउओ अभिमुहणामगोचो, एगभविओ जो एगेणं है भवेणं उववज्जिहि, णिबद्धाउओ उ जेण आउयं बद्धं, अभिमुहणामगोत्तो जेण पदेसा उच्छूढा, अहवा मूलगुणणिव्यत्तितो उत्तर-12 गुणनिव्वत्तिओ य, सरीरं मूलगुणो चित्तकम्मादि उत्तरगुणो, अहवा जाणओ भविओ वतिरित्तो, मंगुवायगाणं समुद्दवायगाणं नागहत्थिवायगाणं जथासंखं आदेसो, भावायरिओ दुविहो- आगमतो णोआगमतो य, आगमतो तहेव, णोआगमतो दुविहोलोइओ लोउत्तरो य, लोइतो सिप्पाणि चित्तकम्मादिसत्थाणि वइसेसियादि जो उपदिशति, उत्तरिओ जो पंचविधं णाणादियं आयारं आयरति पभासति य अण्णेसिं, आयरियाण आचरितव्यानि दर्शयति-एवं गंतव्वं एवमादि, तेण ते भावायरिया, तेसिं फलं तहेव ॥ FASSASSASSA
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy