________________
नमस्कार18 फुसति अणन्त०॥ ९.९० ॥ ९७६ ॥ सरिसाए ओगाहणाए सरिसोगाहणओ अणंते,जे तेण देसपदेसेण पुट्ठा ते असंखेज्जगुणा,18/सिद्धानामव्याख्यायां एगस्स सिद्धस्स एगेणं जविपदसेणं अणंता पुट्ठा, सो य सिद्धो असंखेज्जपदेसो तेण तावइया असंखज्जा रासी तेणं आदिल्लएणं
वगाहा सव्वपदेसपुढे एतेण मिज्जमाणा ।।
सुखं च ॥५८४॥
__ असरीरा० ॥ ९-९१ ॥ ९७७ ॥ केवलंमि लक्खणं भणित- सागारा अणगारं । इदाणि सुहं भण्णति
णवि अस्थि माणु० ॥ ९-९२ ।। ९८०॥ सुरगण. ॥ ९-९५ ॥ ९८१ ॥ तीयवट्टमाणाणायगाणं देवाणं विसयसुहं असम्भावपट्टवणाए घेत्तृण रासी कतो, सो अणंतगुणिते सिद्धस्स य एगस्स असरीरं सुहं गहियं, तं अणंताणंतभागीकय, तस्स ४ एगभागे णवि तुल्लं चैव सुहरासीसुहमिति, बितियं वा माणं- सुरगणसुहं समस्तं सम्बद्धापिंडितं एगम्मि आगासपदेसे छुळे
तेणप्पमाणेणं सिद्धस्स सुहं मिज्जमाणं लोगालोगागासेवि ण माति एगस्स, णणु यदि णाम तं केवली विंदति तो किण्ण ओव|म्मेणं दरिसंति ?, भण्णति, णत्थि तस्स उवमाण, किह णत्थि ?, जहा एगो महारण्णवासी मेच्छो रणे चिट्ठति, इओ य एगो य दराया आसण अवहरितो तं अडविं पवेसितो, तेण दिट्ठो, सक्कारऊणं वंदिओ, रण्णावेसो णगरं(णीओ),पच्छा उवगारित्ति गाढमुव
॥५८४॥ चरितो, जहा राया तह चिट्ठति धवलघरादिभोगेणं, विभासा, कालेणं रणं सरितुमारद्धो, रण्णा विसज्जितो, ततो रण्णिगा |पुच्छन्ति- केरिसं णगरंति ?, सो वियाणतोवि तत्थोवमाभावात् ण सक्तकति णगरगुणे परिकहेतुं, एस दिट्ठतो, अयमेथोवणओ, एवं सिद्धाणवि सोक्खस्स विसयसुहे ण उवमा, नत्थि सरीरावयवरुदाहरणं, सो य मेच्छो जहा किंचिमत्तेण डुंगरादीणि दावेत्ता पत्तियावेति, एवं इहइंपि किंचिमत्तण उदाहरणं क्रियते
AURA
MSR45555