SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ नमस्कार18 फुसति अणन्त०॥ ९.९० ॥ ९७६ ॥ सरिसाए ओगाहणाए सरिसोगाहणओ अणंते,जे तेण देसपदेसेण पुट्ठा ते असंखेज्जगुणा,18/सिद्धानामव्याख्यायां एगस्स सिद्धस्स एगेणं जविपदसेणं अणंता पुट्ठा, सो य सिद्धो असंखेज्जपदेसो तेण तावइया असंखज्जा रासी तेणं आदिल्लएणं वगाहा सव्वपदेसपुढे एतेण मिज्जमाणा ।। सुखं च ॥५८४॥ __ असरीरा० ॥ ९-९१ ॥ ९७७ ॥ केवलंमि लक्खणं भणित- सागारा अणगारं । इदाणि सुहं भण्णति णवि अस्थि माणु० ॥ ९-९२ ।। ९८०॥ सुरगण. ॥ ९-९५ ॥ ९८१ ॥ तीयवट्टमाणाणायगाणं देवाणं विसयसुहं असम्भावपट्टवणाए घेत्तृण रासी कतो, सो अणंतगुणिते सिद्धस्स य एगस्स असरीरं सुहं गहियं, तं अणंताणंतभागीकय, तस्स ४ एगभागे णवि तुल्लं चैव सुहरासीसुहमिति, बितियं वा माणं- सुरगणसुहं समस्तं सम्बद्धापिंडितं एगम्मि आगासपदेसे छुळे तेणप्पमाणेणं सिद्धस्स सुहं मिज्जमाणं लोगालोगागासेवि ण माति एगस्स, णणु यदि णाम तं केवली विंदति तो किण्ण ओव|म्मेणं दरिसंति ?, भण्णति, णत्थि तस्स उवमाण, किह णत्थि ?, जहा एगो महारण्णवासी मेच्छो रणे चिट्ठति, इओ य एगो य दराया आसण अवहरितो तं अडविं पवेसितो, तेण दिट्ठो, सक्कारऊणं वंदिओ, रण्णावेसो णगरं(णीओ),पच्छा उवगारित्ति गाढमुव ॥५८४॥ चरितो, जहा राया तह चिट्ठति धवलघरादिभोगेणं, विभासा, कालेणं रणं सरितुमारद्धो, रण्णा विसज्जितो, ततो रण्णिगा |पुच्छन्ति- केरिसं णगरंति ?, सो वियाणतोवि तत्थोवमाभावात् ण सक्तकति णगरगुणे परिकहेतुं, एस दिट्ठतो, अयमेथोवणओ, एवं सिद्धाणवि सोक्खस्स विसयसुहे ण उवमा, नत्थि सरीरावयवरुदाहरणं, सो य मेच्छो जहा किंचिमत्तेण डुंगरादीणि दावेत्ता पत्तियावेति, एवं इहइंपि किंचिमत्तण उदाहरणं क्रियते AURA MSR45555
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy