SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ नमस्कार व्याख्याय नमस्कारे आक्षेपादि ॥५८७॥ ॥शाणायोववण्णवक्खाण पहाणगुण सीससंगहकराणं । आयारदेसगाणं आयरियाणं णमो तेसिं ॥ २॥णायोवदेसगाणं दुविहमवज्झायविप्पमुक्काणं । सततमुवज्झायाणं णमामि अज्झेण(ज्झप्प)सुद्धाणं ॥३॥ कायं वायं च मणं इंदियाई च पंच दमयंति धारंति पंचभारं संजमपत्ती कसाए य॥४॥ एवमादि । _ एवं एयेण णमोक्कारस्स वत्थुतो भणिया । इदानी आक्षेपः, 'क्षिप प्रेरणे. मर्यादोपदिष्टमर्थ आक्षिपति न सम्यगेतदिति, | किमाक्षिपति ?, आह- द्विविधमेव सूत्र- यद्वा संक्षेपकं यद्वा विस्तारकं, संक्षेपकं सामाइकं, विस्तारकं चतुर्दश पूर्वाणि, एवमेष नमस्कारः नापि संक्षेपेनोपदिष्टः नापि विस्तरतः, एतावतोवरि कल्पना तृतीया नास्ति, नमो सिद्धाणंति णिव्वुया गहिया, णमो साहूणंति संसारत्था गहिया, एवं संखेवो, एत्थेगतरेणं कायव्यो, जेण ण कीरति तेण दु?त्ति आक्खेवो ।।दारं। इदाणिं पसिद्धी, संखेवेण मए णमोक्कारो कतो, गुणावलोयणेण, ण तुमं जाणसि, कहं ?, अरहंता ताव णियमा साहू, साहू पुण सियरहंता सिय णो अरहंता, णमो साधूणति णमोक्कारं करतेण जे साहूहिंतो अभहियगुणा अरहंता ण तेण ते पूइया होंति, विरुत्तकरेंतेणं अरहंता पूइया भवंति, साहूविय सट्ठाणे, एवं आयरिए विभासा, उवज्झाए विभासा, एवमादि, एतेणं कारणेण पंचविहो णमोकारो कीरइ जुत्तो, किं च- पुव्वं जे हेतू भणिया मग्गे अविप्पणासो आयार विणयता सहायत्तन्ति, अरहंतेहिंतो मग्गो सिद्धेहितो अविप्पणासो आयरिएहितो आयारो उवज्झाएहिंतो विणयो साहहिंतो सहायत्तं, एतणवि कारणेण पंचविहो णमोक्कारो जुत्तो, किं च. जं भणसि-न संखेवो न वित्थरोत्ति, तं ण सोभणति, उक्तंच- संक्षेपोक्तं मतिं हंति, विस्तरोक्तं न गृह्यते । संक्षेपविस्तरौ हित्वा, | वक्तव्यं यद्विवक्षितम् ॥१॥ ***SA%A9%84%AR ॥५८७॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy