________________
नमस्कार
इदाणिं कमो, आह- एस णमोक्कारो णेच पुव्वाणुपुब्बी, णेव पच्छाणुपुब्बी, दुविहं च विहाण, जंवा पुव्वाणुपुव्वी जंवा पच्छा-18/ नमस्कारे व्याख्यायां है णुपुव्वी, जहा- 'उसभमजिय' एवमादि पुव्वाणुपुव्वी, पच्छाणुपुव्वी वीरो पासो एवमादि । एवं णमोक्कारो पुव्वाणुपुवीए- णमो
प्रयोजनादि ॥५८८॥
सिद्धाणं णमो अरहंताण आयरिय उवज्झायसाहूणति,जेणेव तित्थंकरो चरित्तं पडिवज्जतो सिद्धाण पणमति, एवं पुव्वाणुपुवीए भवति, पच्छाणुपुव्वीए नमो सव्वसाहूर्ण उवज्झायाणं आयरियाणं अरहंताणं सिद्धाणंति, एवं करेंताण पसत्थो भवति, इयरहा विपरीतः ?, उच्यते, अणुपुव्वी एसा, ण य तुम जाणसि, कहं ?, जेण अरहंताणं उवदेसेण सिद्धा णज्जंति तेण उवदेसगत्ति पुचि
कता, ततो सिद्धा गुरू, कमेण च सेसगावि , अविय- णवि लोए परिसं पुव्वं पणमिऊणं परिसणायओ पणमिज्जति, पुव्वं णायओ रुपच्छा परिसा, एवं जहा लोए तहा सत्थेवि । एवं पसाधियं पसिद्धिदारं ॥
आह-किं पयोयणं णमोक्कारं कीरति ?, पयोयणं णाम प्रयोज्यत येन तत्प्रयोजन, अनन्तरकार्यमित्यर्थः, उच्यते-णाणावरणादिकम्मक्खयनिमित्तं, एकेकाक्षरोच्चारणे अनंतपुद्गलरसफडकघातसद्भावात, मंगलं च होहिति महारिसीणं पणामेणंति, एस एव अम्हं सव्वसत्थाणं पुचि उच्चारिज्जति,जहा मरुयाण उंकारो जहा लोगे तहा लोउत्तरेवित्ति। दारं॥इदाणिं फलेत्ति दारं, 'फल | निष्पत्तो', किं निष्पादयति एषा नमस्कारस्मृतिः ?, उच्यते, इहलोइयं परलोइयं च फलं, इहलोइयं ताव अत्थावहो कामावहो ॥५८८॥
आरोग्गावहो होति , अथ कामारोग्याः किं निष्पादयंति ?, उच्यते- अभिरतिः, परलोइओ सिद्धिगमणं वा देवलोगगमणं वा, सोभणे वा कुले आयाति, पुण बोहिलाभो वा एवमादि, इहलोगमि तिडंडी०॥९-१३८ ॥ १०२४ ।। णमोक्कारो अत्थावहो कहति ?, उदाहरणं, जथा
ARSLASOSLASHES
RESAKALAKAR
25-
14