________________
श्री आवश्यक
चूण उपघात नियुक्तौ
॥२८५॥
नाम गामो तत्थ गतो, तत्थवि तहेव सुनघरे ठितो, गोसालो तेण भएण तद्दिवसं कोणे ठितो, तत्थ खंदो णाम गामउंडपुचो अप्पणिज्जियाए दासए दंतिल्लियाए समं महिलाए लज्जतो तमेव सुनघरं गतो, तेहिवि तहेव पुच्छियं, तहेव तुम्हिका अच्छंति, जाहे ताणि णिग्गच्छति ताहे गोसालेण हसितं, ताहे सो पुणोऽवि पिट्टितो, ताहे सो सामि खिसति- अम्हे हम्मामो तुमेव ण वारेह, किं अम्हे तुम्भे अलग्गामो १, ताहे सिद्धत्थो भणति - तुम अप्पदोसेण हॅमसि, कीस पुण तुंडं ण रक्खसि । एत्थ -
कालाते सुन्नगारे सीहो विज्जुमती गोहिदासी य । खंदो दित्तिलियाए पत्तालय सुन्नगारंमि ॥ ४ ॥। १९।४७६ ।। ततो कुमायं संनिवेस गता, तस्स बहिया चंपरमणिज्जं णाम उज्जाणं, तत्थ भगवं पडिमं ठितो, तत्थ कुमाराए संनिवेसे कूवणओ णाम कुंभकारो, तस्स कुंभारावणे पासावच्चिज्जा मुणिचंदा णाम धेरा बहुसुता बहुपरिवारा, ते तत्थ परिवसंति, ते य जिर्ण कप्पपरिकम्म करेंति सीसं गच्छे ठवेता, ते सत्तभावणाए अप्पाणं भावेंति 'तवेण सत्तेण सुत्तेण, एगतेण बलेण य । तुलणा पंचहा बुत्ता, जिणकप्पं पडिवज्जतो ॥ १ ॥ एताओ भावणाओ, ते पुण सत्तभावनाए भावेंति, 'पढमा उवसगंमि बितिया बाहि ततिया चतुकम्मी । सुन्नघरंमि चउत्थी तह पंचगिया मसाणां ॥ १ ॥ सो य बितियाए भावेति । गोसालो य भगवं भणति'एह देसकाली हिंडामो' सिद्धत्थो भणति--अज्ज अम्हं अंतरं, सो हिंडतो ते पासावश्चिज्जे थेरे पेच्छति, भणति के तुब्भे १ ते भणति समणा णिग्गंथा, सो भणति अहो निग्गंधा, इमो मे एचिओ गंथो, कहिं तुम्भे निग्गंथा ?, सो अप्पणो आयरियं वत्रेति, एरिसो महप्पा, तुब्मेत्थ के ?, ताहे तेहिं मन्नति--जारिसओ तुमं तारिसओ धम्मायरिओऽवि सरंगिहीतलिंगो, ताहे सो रुट्ठो, मम
सुनिचन्द्र
..केवलं
।।२८५ ॥