________________
चूर्णी
श्री
13 तत्थ सामी गंदस्स पाडगं पविट्ठो गंदघरं च, तत्थ दवि दोसीणेण य पडिलाभितो गंदेण, गोसालों उचणंदस्स, तेण उवर्णदेण संदि88 सिंहस्कंदआवश्यकदेह भिक्खत्ति, तत्थ अदेसकाले सीतकूरो णिणितो, सो तंण इच्छति, पच्छा सा दासी उवणंदेण भणिता, जहा-एयस्स चेव उवरि
कृतो गोछुभह, छूढो, सो अप्पत्तिएण भणति-जदि मम धम्मायरियस्स अस्थि तवो वा तेओ वा तो एयस्स घरं डज्झतु, तत्थ अहासंनिहिउपोद्घात
शालवधः नियुक्तौडा एहिं वाणमंतरेहिं मा भगवतो अलियं भवतुत्ति तं घरं दव, ततो सामी णिग्गतो चंपं गतो, तत्थ वासावासं ठाति । तत्थ 13
दुमासक्खमणेण ठाति, चत्तारिवि मासे विचित्तं तवोकम्मं ठाणादिए पडिम ठाइ, ठाणुक्कुडुए एवमादीणि करेति । तत्थ चत्तारि ॥२८४॥
मासे वसित्ता जं चरिमं दोमासियापारणयं तं बाहिं पारोति, एत्थबंभण गामे गंदोवणंद तेण उवणंद य पवितु । चंपा दुमासखमणे वासावासं मुणी खमति॥४-१८१४७५॥
ताहे कालाय णाम संनिचेसं तत्थ वच्चति, गोसालेण समं भगवं सुन्नघरे पडिमं ठितो, गोसालो तिंतस्स दारपहे ठितो, तस्थ18 | सीहो णाम गामउडपुत्तो विज्जुमतियाए गोहिदासियाए समंतं चैव सुनघरं पविट्ठो, तत्थ तेण भन्नति-जइ एत्थ कोति समणो वा
बभणो वा पट्टितो वा सो साहतुजा अनत्थ वच्चामो, सामी तुण्हिक्को अच्छति, इतरोवि तुहिक्को, ताहे ताणि तत्थ अच्छित्ता | पिग्मताणि, गिताण मोसालेण सा महिला छिक्का, सा भणति-एत्थ एस कोति, तेण अतिगंतूण पिट्टितो, एस वुत्तो-अहो अम्हे |
अणायारं करेंताणि दिट्ठाणि, ताहे सामि भणति-अहं एफल्लओ पिडिज्जामि, तुन्भेण वारह, सिद्धत्थो भणति--कीस सील ण | रक्खसि ?, किं अम्हेऽवि पिट्टिजामो ?, कीस वा अणंतो ण अच्छसि?, तो दारे ठितओ बाहिं, ततो निग्गतो सामी पत्तकालयं
एERSHISHAS
SECURE
स॥२८४॥