________________
नमस्कार व्याख्यायां
औत्पाति
॥५४९॥
HOROSAR
बुद्धिः
मग्गेत्ति एगो भज्ज गहाय पवहणेण गामंतरं वच्चति, सा सरीरचिंताए ओतिण्णा, तीए स्वेण वाणमंतरी विलग्गा, इतरी रडति, ववहारो, दूरं हत्थो पसारितो, णातं ।
इत्थित्ति मूलदेवो अप्पवितिज्जितो वच्चति, इतो य एगो पुरिसो समहिलो आगच्छति, दिट्ठो, तीए रूवे मुच्छितो, एगंते उव्वत्तिऊण अच्छति, तेण बितियएण भण्णति महिला-इत्तो मम महिला वितातुकामा एयं विसज्जिहित्ति, तेण विसज्जिया, सा | तेण समं अच्छति, इतरीवि मूलदेवेण समं रमितूण आगता, णिग्गंतूण य तत्तो पडयं घेतूण कंडरियस्स धुत्ती भणति हसंतीपियं खुणे दारओ जातो।
पतित्ति, दोण्हं भातुगाणं एगा भज्जा, लोगे फुडं- दोण्हवि समा, रण्णा सुतं, परं विस्सयं गतो, अमच्चो भणति-कतो एवं | होहित्ति?, अवस्सं विसेसो, तेणं लेहो दिण्णो जहा गामं गंतव्वं, एगो पुव्वेणं एगो अवरेण, भज्जाए अल्लीविओ, तीए जो पिओ सो अवरेणं पेसिओ, जो वेसो सो पुव्वं पेसितो, वेसस्स गच्छंतस्स आगच्छंतस्सवि निडाले सूरो, असद्दहंतेसु पुणोवि पट्ठवितूण समगं पुरिसा पेसिता, ते भणंति-ते ददं अपडुगा. एसो मंदसंघयणोत्ति भाणतुं तं चेव पवण्णा, एवं णायं । | पुत्ते जाए एगो वाणियओ भज्जाहिं सम अण्णं रज्जं गतो, तत्थ मतो,ताओ दोवि भणंति-मम पुत्तोत्ति,पुत्तणिमित्तं ववहारो, णेच्छति, अमच्चो भणति--दव्वं विरिचित्तु दारगं दो भागे करेह करकचएणं, एगा भणति-एवं होतु, माता भणति-एतस्स पुत्तो, मा मारिज्जतु, तीसे विदिण्णो ।
कर
॥५४९॥
RA