________________
भरतस्यदिग्विजयः
श्री
तए णं से भरहे रहं परावत्तेत्ता जेणव उसमकूडे पव्वते तेणेव उवागच्छति उवागच्छित्ता तं पव्वयं तिक्खुत्तो रहसीसेणं फुसति आवश्यक * चूर्णी
रहं ठवेति, कागणिरयणं परामुसति २ उमभकूडस्स पुरथिमिल्लंसि कडगंसि णामगं आउडेति । 'ओसप्पिणीइमीसे ततियाएँ|
समाएँ पच्छिमे भाए । अहयंमि चक्कवट्टी भरहो इति णामधेज्जेणं ॥१॥ अहमंसि पढमराया इहाहि भरहाहिवो परवरिंदो । उपोद्घात नियुक्ती
णत्थि महं पडिसत्तू जित मए भारहं वासं ॥२॥ तिकटु रहं परावतेति २ तेणेव विहिणा खंधावारमागतूण चुल्ल कुमारस्स
| अट्ठाहियं संदिसीत। ॥२०॥ ____तए णं से चक्करयणे जाव णिव्वत्ताए समाणीए दाहिणं दिसि वेयड्डाभिमुहे पयाए यावि होत्था, सेसं तं चव जाव उत्तर
|णियंवे खंधावारणिवेस काऊण भरहराया पोसहिए णमिविणमी विज्जाहरराती मणसी करेमाणे करेमाणे चिट्ठति, तए णं तंसि परिणममाणसि णमिविणमी दिव्याए मतीए चोदिंतमती अन्नमनस्स अंतियं पाउब्भवंति २ एवं वयासी- उप्पन्ने खलु जाव चक्कवट्टी तं जीतमेतं जाव विज्जाहरराईणं चक्कवट्टीणं उवट्ठाणियं करेत्तए, तं गच्छामो णं अम्हेवि जाव करेमोत्तिकटु विणमी णाऊण चक्कवट्टी दिव्याए मतीए चादितमती माणुम्माणप्पमाणजुत्तं तेयंसी रूवलक्खणजुत्तं ठितजोव्वर्ण केसव द्वितणहं सव्वामय| णासणि बलकार इच्छितसीउण्हफासजुत्तंति-तिसुम्भितणुकं तिसुतं तिवलीकं तिउन्नतं तिगंभीरं। तिसु कालं तिसु सेत तिआयतं तिसु |त विच्छिन्नं ॥१॥ समसरीरं भरहे वासंमि सव्वमहिलप्पहाणं सुंदरथणजहणवयणकरचरणणयणं सिरसिरजदसणजणहिदयरमण
मणहीरं सिंगारागारचारु० जाव जुत्तोवयारकुसलं अमरवहूणं सुरूवं रूवेण अणुहरंति, सुभई भईमि जोव्वणे वट्टमाणि विणमी G 2इत्थिरयणं णमी य रयणाणि कडगाणि य तुडगाणि य गेण्हति २ ताए उक्किट्टाए जाव विज्जाहरगतीए अंतलिक्खपडिवना
॥२०॥