________________
श्री
आवश्यक
चूण उपो घात
नियुक्तौ
॥२०१॥
सखिखिणियाई जाव विजएणं वद्धावेति वद्धावेत्ता एवं वयासी- अभिजिते णं देवा० जाव अम्हे देवाणु० आणत्तिकिंकरित्तिकट्टु तं समप्पेंति । तए णं भरहो ते सक्कारेति जाव पडिविसज्जेति, सेसं तं चैव अन्ने भणंति - णमिविनमिणो रायाणो णायाणन्ति, तेहिं समं जुद्धं बारस वरिसा, पच्छा ते पराजिता संमाणा विणमी इत्थिरयणं णमी रयणाणि य गहाय उवागतति । तए णं से चक्के णमिविणर्माण अट्टाहिताए णिव्वताए समाणीए तहेव जाव उत्तरपुरत्थिनं दिसं गंगादेविभवणाभिमुद्दे पयाए यावि होत्था । भरहे तहेव जहा सिंधुदेवीए गवरं सा से कुंभट्टसहरूलं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि य दुवे कणगसीहासणाई उवणेति जाव से चक्करयणे गंगाए महामहिमाए णिव्वत्ताए समाणीए तहेब जाव दाहिणं दिसिं खंडगप्पवाताभिमुद्दे पयाए यावि होत्था । तहेव कुटुंबियाणत्ती य हत्थिरयणसेणापडिकपणा पोसहसाला णट्टमालगणमीकरण, णवरं आलंकारियभंडदाणं सकारयाए पडिविसज्जणया साहणाणती आणुपुव्वि णेयव्वा ।
तणं से भर णट्टमालगस्स अट्ठाहिताए णिव्वत्ताए समाणीए सेणावतिं आणवेति- गच्छ णं भो ! गंगाए पुव्विलं निक्खुडं जाव ओतवेहि, एवं सिंधुणिक्खुडवत्तव्वया णेयव्या, जाव उप्पि पासादगते विहरति । भरहो तु किल गंगादेवीए समं भोगे भुंजति वाससहस्सति । तए णं से भरहे अन्नया कयादी मेणावतिं आणवेति- गच्छ णं भो ! खंडगप्पवात गुहाए उत्तरिल्लस्स दुवारस्स कवाडे विहाडेहि, एवं भाणियव्वं जाव पियं निवेयणता कोडुंबियाणत्ती गुहापवेसो मंडलालिहणा संकमकरणं, णवरं ताओ नदीओ पच्चत्थिमिल्लाओ कडगाओ पवूढाओ पुरत्थिमेणं गंगाणदिं समप्पेंति जाब दाहिणिल्लस्स दुवारस्स कवाडाण सयमेव पच्चीसक्कणया, जाव तीसे गुहाए दाहिणिल्लेणं दारेणं णीति ससिन्य मेहंधकारणिवहाओ । तए णं से राया गंगाए नदीए
दिग्जयः नवनिधयः
॥२०१॥