SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णां उपोद्घात निर्युक्तौ ॥२०२॥ पच्चत्थिमिल्लेसि कूलंसि खंधावारणिवेसं काऊणं जाव णिहिरयणाणं अट्टमभत्तं पगेण्हात, णिधिरयणे मणसी करमाणे २ चिट्ठति, तस्स य अपरिमितरत्तरयणा धुवमक्खयमव्वया सदेवा लोकोपचयंकरा उवगता णव निहओ लोगवी सुतजसा । तंजहा -- सप्पे १ पंडुयए २ पिंगलये ३ सव्वरयण ४ महापउमे५ । काले६ य महाकाले७माणवग८महाणिही संखे ९ ॥ २१॥ सप्पंमि णिवेसा गामागरणगरपट्टणाणं च । दोणमुहमडबाणं स्वधावारावणगिहाणं ॥ २ ॥ गणियस्स य उप्पत्ती माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाण य णिष्फती पंडुए भणिता ॥ ३ ॥ | सव्वा आहरणविही पुरिसाणं जा य होति महिलाणं । आसाण य हत्थीण य पिंगलगणिहिंमि सा भणिया ॥४॥ रयणाणि सव्वरतणे चउदसवि वराई चक्कवट्टिस्स । उप्पज्जंती पंचेंदियाई एगिंदियाई च ॥ ५ ॥ वत्थाण य उप्पत्ती णिष्फत्ती चैव सव्वभक्त्तीणं । रंगाण य धोव्वाण य सव्वा एसा महापउमे ॥ ६ ॥ काले कालन्नाणं भव्य पुराणं व तिस्रुवि वंसेसु । सिप्पसयं कस्माणि य तिष्णि पयाए हितकराणि ॥ ७ ॥ | लोहस्स य उप्पत्ती होइ महाकालि आगराणं च । रुप्पस्स सुवण्णस्स य मणिमुत्तिसिलापवालाणं ॥ ८ ॥ जोहाण य उत्पत्ती आवरणांणं च पहरणाणं च । सव्वा य जुद्धणीती माणवगे डंडणीती य ॥ ९ ॥ | विहि णाडगावही कव्वस्स य चउविहस्स उत्पत्ती । संखे महाणिहिम्मी तुडियंगाणं च सव्वेसिं ॥ १० ॥ चक्कट्टपतिट्ठाणा अस्सेहा य णव य विक्वं भो । बारस दीहा मंजूस संठिता जण्हवीय मुद्दे ॥ ११ ॥ | वेलियमणिकवाडा कगगमया विविहरयणपडिपुन्ना । ससिसूरचक्कलकावण अणुसमवयणोववत्तीया ॥ १२ ॥ नव निधयः ॥२०२॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy