________________
श्री पलिओवमट्टितीया णिहिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा अक्केज्जा आहिवच्चाय ॥१३॥
भरतस्य आवश्यकशाएते णव णिहिरयणा पभूतधणरयणसंचयसमिद्धा । जे वसमणुगच्छंती भरहाहिवचक्कवहीणं ॥१४॥
विनीता
* प्रवेशः अतए णं भरहे जाव णिहरयणाणं अट्ठाहियं महिमं करेति ॥ उपोद्घात तए णं ताए णिवत्ताए सेणावतिं आणवेति-गच्छ णं भो! गंगाए पुरथिमिल्ले दोच्चं णिक्खडं ओयवेहि, सेवि तहेव |
| जाव तमाणत्तियं पच्चप्पिणति, पडिविसज्जिते जाव भोगाई मुंजमाणे विहरति । तए णं से चक्करयणे अन्नया कयाई अंतलिक्खप-18 ॥२.३॥
डिवन्ने जाव दाहिणपच्चत्थिमं दिसिं विणीतं रायहाणिं अभिमुहे पयाए, तए णं से भरहे राया पासति, पासित्ता हतुट्ठ० कोडु| चियपुरिसे सद्दावेति सहावेत्ता एवं वयासी-खिप्पामेव भो! आभिसेक जाच पच्चप्पिणंति ।
तए ण से राया अज्जितरज्जो णिज्जितसत्तू उप्पन्नसंमत्तरयणचक्करयणप्पहाणे णवणिहिसमिद्धकोसे बत्तीसारायवरसहस्साणुयातमग्गे सट्ठीए वाससहस्सेहिं केवलकप्पं भरहवासं ओयवेत्ता मज्जणधरं पयाते, एवं सव्या मज्जणघरवत्तव्वया णेयव्वा, जाव ससिब्ब पियर्दसणे णरवती मज्जणघराओ पडिनिक्खमति २ ता जेणामेव बाहिरिया उवट्ठाणसाला जेणेव आभिसके हत्थिरयणे जाव अंजणगिरिकूडसीनभं गजवति णरवती दुरूढे । तएणं भरहस्स रन्नो हत्थिं दूरूढस्स समाणस्स इमे अट्ठमंगलका पुरओ अहाणुपु| बीए संपत्थिया,तं. सोत्थिय जाव भिंगारा । तयणंतरं च णं वेरुलियभिसत्तविमलदंडं जाव अहाणुपु०। तदणंतरं सत्त एगिदियरयणा पुरतो अहाणु० तं०-चक्करयणे एवं छत्त० चम्म० दंड० आसे माण० कागणि०, तदणं० णव महाणिहतो पुरतो अहाणु०, तं०-णेसप्पे
।।२०३।। दोजाब महानिही य संखे, तदणं. सोलस देवसहस्सा पुरतो अहा०, तदणं० बत्तीसं रायवरसहस्सा पु० अहा०, तयण० सेणावतिरयणे
450-%84%
C4OCIE%EOS