SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूौँ उपोद्घात, नियुक्ती ACK ॥१९९॥ | रिपेरंतं उत्तरपाईणमभिजितं तुमए । तं अम्हे देवाणुप्पियस्स विसए परिवसामो ॥ ४ ॥ अहो णं देवाणुप्पियाणं इड्डी जुत्ती जसे18 बले विरिए पुरिसकारपरक्कमे दिव्वा देवजुती दिव्वे देवाणुभागे लद्धे पत्ते अमिसमन्त्रागते तं दिट्ठाणं देवाणं इड्डी एवं चव जावा दिग्विजयः अभिसमन्त्रागया, तं खामेमु णं देवा० खमंतु देवा० खमंतु रहंतु णं देवा० णाइभुज्जो भुज्जो एवं करणताएत्तिकटु पादपडिता सरणं उति । तए णं से राया तेसिं तं अग्धं पडिच्छति २ एवं वयासा-गच्छह णं भी तुम्भे मम बाहुच्छायापरिग्गहिता णिब्भया निरुबिग्गा सुहं सुहेणं परिवसह, णत्थि भे कुतोऽवि भयमस्थित्तिकटु सक्कारेत्ता सम्माणत्ता पडिविसज्जत । तए णं सेणावती भरहादेसणं पुव्वभणितविहाणणं दोच्चपि पच्चस्थिमिल्लं णिकखुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडााणि य तहेव ओयवेत्ता जाव पंचविहे भोगे पच्चणुभवमाण विहरति । तए णं से चक्करयणे अन्नया कयादी पडिणिक्खमति तहेव जाव उत्तरपुरथिम दिसं चुल्लहिमवंतपब्वयाभिमुहं पयाते यावि होत्या, तए णं भरहेवि तहेब जाव चुल्लहिमवंतस्स दाहिणिल्ले णितबे दुवालसजोयणायाम जाव चुल्लाहमवतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगेण्हति, तहेव जहा मागहकुमारस्स, णवरं उत्तरदिसाभिमुहे जेणेब चुल्लीहमवंते तेणेव उवा० तं पव्वयं तिक्खुत्तो रहस्सीसेण फुसति फुसित्ता तुरए णिगिण्हतिर तहेव उड्डे वेहासं सरं णिसिरति, सेविय बावत्तरि जोयणाई गंता तस्स देवस्स मेराए णिवडिते, सेवि तहेब आसुरत्ते, सेस तं चेव, णवरं अहं देवाणुपियाणं उत्तरिल्ले अंतेपाले, पीतिदाणं सब्बोसहिं च मालं च सरसं ॥१९॥ च गोसीसचंदणं कडगाणि य जाव दहोदगं च उवणेति । ********* NAGAR
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy