SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ॥१९८॥ वतिरयणेति सव्वजणवीसुतगुणे । तए णं से गाहावतिरयणे भरहस्स रनो तद्दिवसपइमणिप्ादितपूइताणं सव्वधभाणं अणेगाई कुंभसहस्साइं उबट्ठवेति । तते णं से राया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणकतुज्जोवे समुग्गगभूतेणं सुहं सुहेणं सत्तरत्तं परिवसति, णवि से खहा न तण्हा ण विलीतं णव विज्जए दुक्खं । भरहा हिवस्स रनो खंधावारस्सवि तहेव ॥ १ ॥ किल ब्रह्मांडपुराणं, तत्थ किल साली वुप्पति पुव्वण्हे अवरण्हे जिम्मह । तए णं तस्स सत्तरत्ते परिणममाणंसि एतारूवे अन्भत्थिए जाव समुपज्जित्था -केस णं भो अप्पत्थियपत्थिए जाव जेणं ममेतारूवाए इड्डीए लगाए पत्ताए जाव सत्तरतं वासति । तए णं एतं जाणित्ता सोलस देवसहस्सा सन्नज्झितुं पयत्ता यावि होत्था । तए णं ते देवा सन्नद्धवद्भवम्मितकवया जाव गहियाउहप्पहरणा णागकुमारंतिकं पान्भवित्ता एवमाहंस-हं भो किन्नं तुब्भे ण याणाह भरहं रायं महड्डीयं जाव महाणुभागं, णो खलु सक्का केणति देवेण जाव पडिसेहेत्तए वा, तहावि णं एवं करेह, तं एवमवि गते कज्जे इतो खिप्पामेव अवक्कमह, अहव णं अज्ज पासह चित्तं जीवलोग, तरणं ते भीता जाव मेहाणीतं साहरंति, साहरेता आवाडचिलागसगासं गंतूणं तं सव्वं सार्हेति, तं गच्छह णं तुन्भे पहाता जाव उल्लपडसाडगा ओचूलगणियत्था अरगाई वराई रयणाई गहाय पंजलिकडा पादपडिता भरहं रायाणं सरणं उवेह, पणिवइयवच्छला व उत्तमपुरिसा, णत्थि मे भरहस्स रनो अंतकायां भयमितिकट्टु जामेव दिसं पाउन्भूता तामेव पडिगता । तेऽवि तहेव करेता जाव रयणाई उवणेत्ता मत्थए अंजलि कट्टु एवं व० वसुधर गुणधर जयवर हिरिसिरिधितिकित्तिधारक नरिंद ! | लक्खणसहस्सधारक नायमिणं णे चिरं धारे ॥ १॥ हयवतिगजवतिणरवतिणवनिहियति भरहवासपढमवती । बत्तीसजणवयसहस्सरायसामी चिरं जीव || २ || पढमणरीसर ईसर हियईसर महिलिया सहस्साणं । देवसयसहस्सीसर चोहसरयणीसर जसंसी ॥ ३ ॥ सागरगि भरतस्य दिग्विजयः ॥१९८॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy