SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ॥१९७॥ गेण वा मंतष्पतोगेण वा उद्दवेत्तए वा पडिसेहेत्तए वा, तहाविय णं तुब्भं पियट्ठताए एयस्स उवसग्गं करमोतिकट्टु तेसिंतियायो । अवक्कमति २ जाव खंधावारनिवेसरूप उप्पि जुगमुसलप्पमाणमेत्ताहिं धाराहिं उपरोध्यि सत्तरतं पवासंति ॥ तणं से भरहे राया तं पासित्ता दिव्यं चम्मरयणं परामुसति, सेऽवि यणं खिप्पामेव दुबालस जोयणाई तिरियं पवित्थरति, तत्थ साहियाई तए णं से भरहे सखधावारबले तंसि दूरुहति २ दिव्वं छत्तरयणं परामुसति, तए णं तं णत्रणवतिसहस्सकंचणसलागपरिमंडित महरिहं अतोज्यं णिव्वणसुपसत्थविसिठ्ठलट्ठकंचणसुपुट्ठडंडं मिदुरा यतवठ्ठलट्ठ अरविंद कन्नियसमाणरूवं वत्थिपदेसे य पंजरविराजितं विविभत्तिचित्तं मणिमुत्तपवालतत्ततवणिज्जपंचवण्णियधोतरयणरूवरइतं रयणमिरीइस मोप्पणाकप्पकारमणुरं जिएलियं रायलच्छीचिंधं अज्जुणसुवण्ण पंडुरपच्चत्थुयपट्ठदेसभागं तहेव तवणिज्जमट्टकम्मंतपरिगतं अधिकसस्सिरीयं सारदरयणिकरविमलपडिपुन्नचंद मंडलसमाणरूवं नरिंदवामप्पमाणपगतीपवित्थडं कुमुदसंडधवलं रनो संचारिमं विमाणं सूरातववातबुट्ठिदोसाण खतकरं तवगुणेहिं लद्धं 'अहतं बहुगुणदाणं उट्ठणविवरीतसुहकयच्छायं । छत्तरयणं पहाणं सुदुल्लभं अप्पपुन्नाणं ॥ १ ॥ पमाणरातीणं तवगुणाणं फलेक्कदेसभागं विमाणवासेवि दुल्लभतरं वग्घारितमलदामकलावं सारदधवलब्भयं दणिगरप्पगासं दिव्वं छत्तरयणमहिवइस्स धरणितलपुन्नयंदो । तए णं से दिब्वे छत्तरयण भरणं रन्ना परामुट्ठे खिप्पामेव दुवालस जोयणाई पवित्थरह साहियाई तिरियं तं खंधावारस्स उवरिं ठवेति, ठवित्ता मणिरयणं परामुसह परामुसित्ता छत्तरयणस्स वत्थिभागे ठेवेति । तस्य अणइवरं चारुरूवं सिलणिहिअत्थमंत सेतू सालिजवगोधूममुग्गमासतिलकुलत्थसद्विगणिष्फावचणकोद्दवकोत्थंभरिकंगुवरालकअणेगधन्नावरत्तहारितगअल्लक मूलक हलि दिलाउ कत उस तुंब कालिंगकविअं अंबिलियसव्वणिष्फादए सुकुसले गाहा भरतस्य दिग्विजयः ॥१९७॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy