________________
श्री आवश्यक
चूर्णौ
उपोद्घात निर्युक्तौ
॥१९७॥
गेण वा मंतष्पतोगेण वा उद्दवेत्तए वा पडिसेहेत्तए वा, तहाविय णं तुब्भं पियट्ठताए एयस्स उवसग्गं करमोतिकट्टु तेसिंतियायो । अवक्कमति २ जाव खंधावारनिवेसरूप उप्पि जुगमुसलप्पमाणमेत्ताहिं धाराहिं उपरोध्यि सत्तरतं पवासंति ॥
तणं से भरहे राया तं पासित्ता दिव्यं चम्मरयणं परामुसति, सेऽवि यणं खिप्पामेव दुबालस जोयणाई तिरियं पवित्थरति, तत्थ साहियाई तए णं से भरहे सखधावारबले तंसि दूरुहति २ दिव्वं छत्तरयणं परामुसति, तए णं तं णत्रणवतिसहस्सकंचणसलागपरिमंडित महरिहं अतोज्यं णिव्वणसुपसत्थविसिठ्ठलट्ठकंचणसुपुट्ठडंडं मिदुरा यतवठ्ठलट्ठ अरविंद कन्नियसमाणरूवं वत्थिपदेसे य पंजरविराजितं विविभत्तिचित्तं मणिमुत्तपवालतत्ततवणिज्जपंचवण्णियधोतरयणरूवरइतं रयणमिरीइस मोप्पणाकप्पकारमणुरं जिएलियं रायलच्छीचिंधं अज्जुणसुवण्ण पंडुरपच्चत्थुयपट्ठदेसभागं तहेव तवणिज्जमट्टकम्मंतपरिगतं अधिकसस्सिरीयं सारदरयणिकरविमलपडिपुन्नचंद मंडलसमाणरूवं नरिंदवामप्पमाणपगतीपवित्थडं कुमुदसंडधवलं रनो संचारिमं विमाणं सूरातववातबुट्ठिदोसाण खतकरं तवगुणेहिं लद्धं 'अहतं बहुगुणदाणं उट्ठणविवरीतसुहकयच्छायं । छत्तरयणं पहाणं सुदुल्लभं अप्पपुन्नाणं ॥ १ ॥ पमाणरातीणं तवगुणाणं फलेक्कदेसभागं विमाणवासेवि दुल्लभतरं वग्घारितमलदामकलावं सारदधवलब्भयं दणिगरप्पगासं दिव्वं छत्तरयणमहिवइस्स धरणितलपुन्नयंदो । तए णं से दिब्वे छत्तरयण भरणं रन्ना परामुट्ठे खिप्पामेव दुवालस जोयणाई पवित्थरह साहियाई तिरियं तं खंधावारस्स उवरिं ठवेति, ठवित्ता मणिरयणं परामुसह परामुसित्ता छत्तरयणस्स वत्थिभागे ठेवेति ।
तस्य अणइवरं चारुरूवं सिलणिहिअत्थमंत सेतू सालिजवगोधूममुग्गमासतिलकुलत्थसद्विगणिष्फावचणकोद्दवकोत्थंभरिकंगुवरालकअणेगधन्नावरत्तहारितगअल्लक मूलक हलि दिलाउ कत उस तुंब कालिंगकविअं अंबिलियसव्वणिष्फादए सुकुसले गाहा
भरतस्य
दिग्विजयः
॥१९७॥