________________
भरतस्य
श्री आवश्यक
याई अकालवा च कालदेसि जियानंद गवेसगं जितपरीसहं जच्चजातीयमलिहाणि सुकयत्त सुवन्न कोमलं मिणाभिरामं कमलामेल नामे आसरयण सेणावती कमेण समभिरूडे कुवलयदलसामलं च ग्यणिकरमंडलनिभं मत्तुजणविणासणं कणकरतणडंडे णवमा- दिग्विजयः लियपुप्फसुरभिगंधि णाणामणिलतकभत्तिचित्तं च पोतमिसिमित तिक्खधारं दिव्वं खग्गरयणं लोके अणोवमाणं तं च पुणो उपोद्घात वंसरुखसिंगट्ठिदंतकालाय सविपुललो हडंड कव रखहरभेदयं जाव सव्वत्थ अप्पहितं किं पुण देहेसु जंगमाणं ?, पन्नासंगुलदीहो निर्युक्तौ + सोलस सो अंगुलाई विच्छिन्नो । अट्ठगुलसोणीका जट्टपमाणां असी भणितो ।। १ ।। असिरयणं परवइस्स हत्थातो तं गऊणं
चूण
॥१९६॥
आवाधचिलाएहिं सद्धिं संपलग्गे यावि होत्था ।
तए णं ते हतमहिते जाव पडिसेहेति, तए णं ते वरागा भीता तत्था वहिता उच्चग्गा अत्थामा अपुरिसपरक्कमंता अधारणिज्जत्तिकट्टु अगाई जोयणाई अवक्कमति, एगंतओ मिलायेति २ जेणामैव सिंधूमहानदी तेणामेव उवागच्छन्ति उवागच्छद्दत्ता वालुयासंथारके संधरति २ तत्थ दूरुहति २ अट्टमभत्ताई पगेण्हंतिर उत्ताणगा अवसणा कुलदेवते मेहमुहे नागकुमार देवे मणसीकरेमाणा करेमाणा चिट्ठेति । तएणं तेसिं अट्ठमभत्तमि परिणममाणंनि तेसि देवाणं आसणाई चलेंति, ते ओहिणा आभोएंति. अन्नमनं सदावत, सहावेत्ता तेसिं अंतियं पाउन्भवंति, अंतलिक्खपडिवन्ना जाव एवं व्यासी- भगह णं किं करामो केव मे मणसाइते ?, तएणं ते चिलाता हड्डा जाब विजएणं वद्धावेत्ता एवं व० एस णं केइ अप्पत्थियपत्थए जाव तहणं घत्तेह जहन्नं नो आगच्छतित्ति, तए णं ते देवा एवमाहंसु-एसणं देवाणुष्पिता ! भरहे णाम राया चातुरतचक्कबट्टी माहेडीए महाजुत्तीए जाव महासक्खे, णो खलु एस सक्को के देवेण वा दाणवेण वा किन्नरकिपुरिस गंधव्यमहोरगेण वा सत्थपतोगेग वा अग्गपओगेण वा विसप्पतो
॥१९६॥