________________
भरतस्यदिग्विजयः
उपोधात
श्री
विसए बलविरिएणं हव्वमागच्छति तं तहा णं धत्तामो जहा णं णो आगच्छतित्तिक? (त) अनमन्नस्स पडिमणेत्ता सन्नद्धबद्ध जावः | आवश्यकता
आउहप्पहरणा भरहस्स अग्गाणीएण सद्धिं संपलग्गा । तए णं तं अग्गाणीयं हतमहित जाव दिसोदिर्सि पडिसहंति, तए णं से सुसेणे चूर्णी
सेणावती तं तहा पातित्ता आसुरुत्ते कमलामेलगं णाम आसरयणं दूरुहति, तएणं तं असीतिमंगुलमासितं णवणउतिमंगुलपरिणाहं नियुक्ती
अट्ठसयमंगुलमायतं बत्तीसंगुलमूसितासरं चउरंगुलकन्नाकं वीसतिअंगुलबाहाकं चतुरंगुलजन्नुकं सोलसअंगुलजंघाकं चतुरंगुलमूसित
खुरं मुत्तोलीसंवत्तवलितमज्झं ईसी अंगुठ्ठपणतप8 सप्णतपई संगयपटुं पसत्थपढें सुजातपटुं विसिट्ठपर्ट एणीजानुण्णयवित्थयतत्थपढें ॥१९५॥ वेत्तलतकसंणिवातं अंकेल्लणपहारपरिवजितंग तवाणिज्जथासकामिल्लाणवरकणकसुफुल्लथासकविचित्तरयणरज्जुपासं कंचणमणिकण
गपतरकणाणाविहघंटियाजालमुत्तियजालगेहिं परिमंडितण पट्टेणं सोभमाणेण सोभमीणं कक्कतणइंदनीलमरगतमसारगल्लमुहमंडणरतितं आविद्धमाणिक्कसुत्तकविभूसितं कणकामयपउमसुकयतिलकं देवमतिविकप्पितं सुरवरिंदवाहणजोग्गं च तं सुरूवं दूइज्जमाणयं च चारुचामरामेलगं धरेंतं अणदुब्भवाह अभेलणयणं कोकासियवहलपत्तलच्छं सतावरणणवकणगतविततवणिज्जतालुजीहासयं सिरियाभिसकघोणं पुक्खरपत्तमिव सलिलबिंदुजुयं अचंचलं चवलसरीरं चोक्खचरकपरिव्याजको विव हिलीयमाणं २ खुरचलणचच्चपुडेहिं धरणितलं अभिहणमाणं २ दाविय चलणे जमकसमकं मुहाओ विणिग्गमंतं व सिग्घताए मुणालतंतुउदगमविणिस्साए पक्कमंतं जातिकुलरूवपच्चयपसत्थवारसावत्तेकविसुद्धलक्खणं सुकुलप्पसूतं मेहावि भद्दकं विणीतं अणुकतणुकसुकुमाललोमणिद्धछवि सुजातं अमरमणपवणगरुलजइणचवलसिग्घगामि इंसिमिव खतिखमए सुसीसमिव पञ्चक्खतो विणीतं उदगहुतवहपासागपंसुकद्दमससकरसवालइल्लतडकडगविसमपन्भारगिरिदरीमु लंघणपीलणणित्थारणासमत्थं, अचंडपडियं डंडयाई अणंसु
CATEGORIES
॥१९५॥