________________
ॐॐ
उपोद्घात
%20%
श्री ल। कोणेणं, खित्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जदि रायधूया दासत्तणं पत्ता णियलबद्धा मुंडि-18|कुलमाषाआवश्यक यसिरा रोयमाणी अब्भत्तविया, एवं कप्पति, सेसं ण कप्पति, कालो य पोसबहुलपाडिवओ । एवं अभिग्गहं घेत्तूर्ण को-IN
| उभिग्रहः . चूर्णी | संबीए अच्छति, दिवसे दिवसे य भिक्खायरियं फासेति, किं निमित्तं ?, बावीसं परिसहा भिक्खायरियाए उदिज्जात, एवं 141
| चत्तारि मासे कोसंबीए हिंडति, ताहे णंदाए घरमणुपविट्ठो, ताते सामी णातो, ताए परेण आदरेण भिक्खा णीणिता, सानियुक्ती
मी विनिग्गतो, सा अधिति पकता, ताहे दासीओ भणंति--एस देवज्जओ दिवे दिवे एत्थ एति, ताहे ताए णातं॥३१७॥ नूर्ण भगवतो कोति अभिग्गहो, ताहे निरायं चेव आद्धिती जाया। सुगुत्तो अमच्चो आगता, ताहे सो पुच्छति, भणति
किं अद्धिति करेसि?, ताए से कहितं, भणति-कि अम्हं अमच्चत्तणेण', एच्चिरं कालं सामी भिक्खं ण लभति, किं च ते विनाणेणं ? जदि एतं अभिग्गहं ण जाणसि, तेण सा आसासिता, कल्ले समाणे दिवसे जहा लभति तहा करेमि । एताए | कहाए वट्टमाणीए विजया णाम पडिहारी मिगावतीए सतिया, सा केणवि कारणेण आगता, सा तं उल्लावं सोऊणं | मिगावतीए साहति, मिगावतीवि तं सोउणं महता दुक्खेण अभिभूता, सा चेडगधूता, अतीव अद्धितिं पकया, राया य| | आगतो पुच्छति, भणति किं तुज्झ रज्जेण मए वा?, एवं सामिस्स एवतियं कालं हिंडंतस्स अभिग्गहो ण णज्जति, ण | वा जाणसि एत्थ विहरतं, तेण आसासिता, तहा करेमि जहा कल्ले लभति, ताहे सुगु अमच्चं सद्दावेति अंबाडति य, | जहा तुम सामि आगतं ण जाणसि ?, अज्ज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सहावितो, ताहे सो पुच्छति सयाणिएणं-तुझं धम्मसत्थे सम्बपासंडाणं आयारा आमता, ते तुम साहह, इमोवि भणितो-तुमं बुद्धिवलिओ साह, ते भणंति
AC
॥३१७।।
*