SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक देवो जातो ४ ॥ मवाः चूणी जाणति सत्थं वा पोत्थं वा, जाग उववो, ओहिं पज उपोद्घात नियुक्ती ।।२२९॥ आउक्खए चतुरासीतिं पुन्वसयसहस्से सव्वाउं पालइचा कालमासे कालं किच्चा अणालोयियपडिक्कतो बंभलोए कप्पे दससागरो- IM श्रीवीरस्य वमद्वितीए देवो जातो ४ ॥ सोऽवि कविलो मुक्खो ण किंचि जाणति सत्यं वा पोत्थं वा, जोवि उवट्ठाति ण तस्स कहेतुं जाणति, णवीर आसुरिं पव्या| वेति, तस्स आयारगोयरं ववदिसति, एवं जाव सोऽवि कालगतो बंभलोए उववबो, ओहिं पड़जति २ आसुरिं पासति, तस्स | चिंता जाता, जहा-मम सीसो ण जाणइ कांच, उवदेस से देमित्ति सो आगासे पंचवन्नं मंडलं करेत्ता तत्थ द्वितो, स च तत्र | दर्शयति अव्यक्तप्रभवं व्यक्तं, चतुर्विंशतिप्रकारं ज्ञानं प्रकाशयति, ततः पस्यति अज्ञानावृत्तस्य तत्रैव प्रलीयते, पश्चात्तत्पष्टितंत्र | संवृत्तं, एवं कुतित्थं जातं । तं कविलो पढिज्जमिति । इयाणि जहा कोडाकोडिं भमितो जह य तिविट्ट वासुदेवो चक्कवट्टी तित्थ| गरो जातो मिरिती एत पगतं मिरितीवत्तव्वयं भणति इक्खाएमु मिरिई चउरासीतिय यंभलोगंमि । कोसिओ कोल्लागंमी असीतिमायुं च संसारे ॥ ३ ॥२५३॥' एवं सो मिरीयी तातो बंभलोगाओ चइऊणं कोल्लाओ णाम संनिवसो तत्थ कोसितज्जा बंभणा जातो, तत्थ असीति पुव्वसयसहस्साई परमाउं पालतित्ता ५ संसारं अणुपरियट्टितो. एवं चिर कालं अणुपरियट्टित्ता थूणाणामं सन्निवेसो, तत्थ पूसमित्तो णाम माहणो आयातो, तत्थ से आउंबावत्तरं पुव्वसयसहस्साई, तत्थवि निविनकामभोगो परिव्याओ पव्वतितो ६।। ॥२२९॥ कालमासे कालं किंचा सोधम्मे उववन्नो अजहन्नुवकोसठितीओ, ततो चुतो चेइए संनिवेसे अग्गिज्जोओ माहणो जातो, चोवढेि पुवसयसहस्साई सव्वाउं, तत्थ परिवाओ जाओ८, ईसाणे उववनो अजहन्नुक्कोसद्वितीओ ९, ततो चुतो मंदिरे संनिवेसे अग्गि 555555
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy