SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 18| भूतिणाम माहणो छप्पन पुन्चसयसहस्सा सवायु, तत्थवि परिव्याओ १०, सणकुमारे मज्झिमहिती उववन्नो ११, ततो चुतो ||श्रीवीरस्य आवश्यकता सेयवियाए भारदाए उ माहणो जातो, चोतालीसं पुव्वसयसहस्साई, तत्थवि परिवाओ १२, माहिदे उववन्नो १३, ततो चुतो भवाः चूणा एत्थंतरे संसार अणुपरियट्टइ, उव्वट्टिता रायगिहे थावरो माणो जातो, चोतीस पुव्वसयसहस्साई , तत्थवि परिवाओ १४, उपोद्घात हा नियुक्ती बंभलोए सुरो १५, एताओ छप्पारिवज्जाओ अणुबद्धं, ततो चुतो चिरं संसारं भमिता। ततो भमित्ता रायगिहे णगरे विस्सणंदी, है तस्स भाता विसाहभूती,सो य जुवराया, तस्स जुबरण्णो धारिणीए देवीए विस्सभूतित्ति नामेण पुत्तो जाओ, रन्नो पुत्तो विसाहनांदत्ति। ॥२३०॥ जातो०।।३ ॥२५७|| रायगिह विस्सनंदी, विसाहभूती य तस्स जुवराया, जुवरन्नो विस्सभूती, विसाहणंदी य इतरस्स, तस्स विस्सभूतिस्स वासकोडी आउं, तत्थ पुप्फकरंडगं णाम उज्जाणं, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदसुहं पविहरति, जा सा विसाहणंदिस्स कुमारस्स माया तीसे दासचेडीओ पुष्करंडए उज्जाणे पुकाणि य पत्ताणि य आणति, पेच्छंति य विस्स| भूतिं कितं, तासिं अमरिसो जातो, ताहे साहति जहा एवं कुमारो उवललति, किं अम्हं रज्जणं वा बलेण वा जदि विसाहणंदी दण भुंजती भोगे, अम्ह णाम, किं पुण जुवरन्नो पुत्तस्स रज्जं जस्सेरिसं ललितं, सा देवी तासिं अंतियं एवं सोउं ईसाए कोवघरं पविट्ठा, जदि ता रायाए जीवंतण एस एरिसा अवत्था जाहे राया गतो भविस्सति ताहे एत्थ अम्हे को गणेहिति?, राया गमेति, ॥२३०॥ सा पसादं ण गेण्हति, किं मे रज्जेणं तुमे वत्ति?, ताए कहित-मम पुत्तो दासो जह अच्छति, संणविज्जति तहवि ण ठाति, पच्छा तेण अमच्चस्स सिटुं, ताहे अमच्चो तं देवि गमेति, तहवि ण ठाति, ताहे सो अमच्चो रायं भणति-मा देवीए वयणातिशक्कमो कीरतु , मा अप्पाणं मारेहिति, को पुण उवातो होज्जा?, ण य अम्ह वंसे अनमि आतगते उज्जाणं असो अतीति, तत्थ R%25 24
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy