SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण उपो घात नियुक्तौ ॥२३१॥ वसंतमासं ठितो मासग्गेसु अच्छति, उवाओ कज्जतु, जो एत्थ य पञ्चंतराया तस्स अत्थेण लेहो लिहिज्जतु, अन्ने पुरिसा लेहारिया कीरंतु, ताहे ते लेहारा राउले उवणीता, एवं एतेण कयगेण कूडलेहा रन्नो उचडविया, ताहे राया जतं गण्हति, कुमारेण सुतं, ताहे भणति – मए जीवमाणे तुब्भे कीस णागच्छही, ताहे सो गतो, ताहे चैत्र इमो अइगतो, सो य तं पच्चतं गतो, किंचि ण पेच्छति उड्डमारंतगं, ताहे आहिंडित्ता जाहे णत्थि कोवि ताहे पुणरचि पुप्फकडगं उज्जाणं आगतो । तत्थ दारवाला डंडगहितहत्था भणति मा सामी! अतीह, सो भणति किं निमित्तं ? तेहिं भणितं एत्थ विसाहणंदी कुमारो रमति एयमहं सोऊण ताहे कुमरो आसुरुत्तो, तेणं णातं कृतकंति, तत्थ कविट्ठलता अगफलभरसमोणता सा मुट्ठिप्पहारेण आहता, जहा तेहिं कविट्ठेहिं भूमी अत्धुता एवं तुब्भं अहं सीसाई पार्डेतो जाद अहं महलापिउणो गोरवं ण करतो, अहं में छोण णीणितो, तम्हा अलाहि भोगेहि, ततो निग्गतो भोगा अवमाणमूलंति संभूताणं थेराणं अंतियं पव्वइओ । तं पव्वइयं सोउं ताहे राया संतेपुरपरिजणो जुवराया य णिग्गतो, ते तं खमावेंति, णो य सो तेसिं संगतिं गेहति, इतरोऽवि बहूहिं छट्ठट्ठमेहिं अप्पाणं भावेमाणो बिहरह । एवं सो भगवं विहरमाणो महुरं नगरं पत्तो, इमो य विसाहणंदी कुमारो तत्थ मधुराए पितुत्थाए रन्नो अग्गमहिसीए धूता लद्वेल्लिया तत्थ गतओ, तत्थ से रायमग्गे आवासो दिनो, सो य विस्तभूती अणगारो मासखमणपारणए हिंडतो तं देसं आगतो जत्थ ठाणे कुमारो विसाहनंदी कुमारो अच्छति तं देसं पत्तो, तत्थ तेहिं पारीसच्चएहिं पुरिसेहिं भन्नति - सामी ! एतं पव्वइतगं तुब्भे जाणह ?, सो भणति ण जाणामि, तेहिं भणितं - एस विस्तभूतिकुमारो, तं दट्ठूण तस्स ताहे चैव कोवो जातो । तत्थंतरा सो सूर्तियाए गावए सोल्लितो पडिततो, ते तेहिं उकडिकलकलो कतो, इमं च णेंहिं भाणयं तं बलं तुज्झ कवित्थ श्रीवीरस्य भवाः ॥२३१॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy