________________
A
श्री
गरुइलनिम्मलसुजातणिरुवहतदेहधारी अट्ठसहस्सपडिपुत्रवरपुरिसलक्खणधरे संनतपासे संगतपासे सुंदरपासे सुजातपासे मितमाइ- श्रीवारस्य आवश्यक यपीणरइतपासे झसविहगसुजातपीणकुच्छीसमोदरे पउमविगडनाभी साहतसोणंदमुसलदप्पणणिगरियवरकणगवरुयसरिसवरवइरव
देहवर्णनं Pलितमज्झे गंगावत्तयपयाहिणावत्ततरंगभंगरविकिरणतरुणबोहितअकोसायंतपउमगंभीरविरयणाभे उज्जुयसमसहितसुजातजच्चतणु उपोद्यात नियुक्ती
कसिणणिद्धआएज्जलडहसूमालमउयरमाणिज्जरोमरायी पमुदितवरतुरगसीहअतिरेगवट्टितकडी पसत्थवरतुरगसुजातगुज्झदेसे आइन
है हयव निरुवले गयससणसुजातसंनिभोरू वरवारणमत्ततुल्लविक्कमविलसितगती समुग्गणिमुग्गगूढजन्नू एणीकुरुविंदावत्तवट्टाणुपु॥२६४॥ |व्यजंघे संठितसुसिलिट्ठविसिहगूढगोप्फे सुपतिट्ठयकुम्मचारुचलणे अणुपुव्वसुसाहतपीवरंगुलीए उन्नततणुतंबनिनखे रत्तुप्पलपत्त
5 मउयसुकुमालमंसलतले नगणगरमगरसागरचक्कंकवरंकमंगलंकितचलणे निविट्ठचलणे विसिगुरूवे हुतवहनिमजलिततडितडियतहैरुणरविकिरणसरिसतेए अब्भहियं रज्जतेयलच्छीय दिप्पमाणे सूरे वीरे विक्कंते पुरिसोत्तिमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवर
गंधहत्थी तीसं वासाई विदेहंसि कटु अम्मापितिहिं देवत्तिगएहिं गुरुमयहरएहि य अब्भणुनाते समत्तपइन्ने पुणरवि लोयतिएहिं द्रजीतकप्पेहिं देवेहिं संबोहिते तेणं अणुत्तरेणं आभाहिएणं णाणदंसणेण अप्पणो णिक्खमणकालं आभोगेऊण चिच्चा हिरणं चिच्चा
सुवणं चेच्चा धणं चेच्चा रज्जं चेच्चा रटुं एवं बलं वाहणं कोसं कोट्ठागार चेच्चा पुरं चेच्चा जणवयं चेच्चा धणकणगरयणमणि-17 मोत्तियसंखसिलप्पवालरत्तरयणमादीयं संतसावतेज विच्छइत्ता विगोवइत्ता दाणं दाइयाणं परिभाएत्ता जे से हेमंताणं पढमे मासे
॥२६४॥ पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं पातीणगामिणीए छायाए पोरुसीए अहिणिव्वट्टाए पमाणपत्ताए। सुब्बएणं दिवसेणं विजएणं मुहुत्तेण चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्कियणंगल्लिय
SANSAR
CCUSAUR