________________
चूर्णी
भगवत--
श्री | परमत्थो, तं च सोऊण अम्मघाती ममं भणति-पुत्ते सुटु ते कहितं, एतं पुण पुव्वभवचरितं पडिलहिज्जतु, ततो णं अहं हिंडावे-
श्रीऋषभ
पी आवश्यक हामित्ति, सो य ललियंगतो जति माणुसत्ते आयातो होहिति तो सचरितं दट्ठण जाई सुमरिहिति, तेण य सह णिव्वुया विसय-10
चरितं | सुहमणुभविहिसित्ति, ततो तीय अणुमते सज्जितो पडो विविहवन्नाहिं वट्टिकाहिं दोहिवि जणीहिं. तत्थ य पढमं नंदिग्गामोल उपोद्घात लिहितो, अंबरतिलगपव्ययसंसितकुसुमितासोगतलसन्निसन्ना गुरवो य, देवमिथुणं च बंदणागतं, ईसाणो कप्पो सिरिप्पभं विमाणं श्रेयांसनियुक्ती
सदेवमिथुणं, महाबलो राया सयंबुद्धसंभिन्नसोयसहितो, निन्नामिका य तवसोसितसरीरा, ललियंगतो सयंपभा य सणाामाणि, भवाः ॥१७५॥
ततो णिप्फनलक्खे धाती पट्टकं गहेऊण धातइसंड दीवं वच्चामित्ति उप्पतिता जावई केसपासकुवलयपलाससामं णभतलं, खणेण य णिवत्ता, पुच्छिता मया-अम्मो ! कीस लहुँ नियत्तासित्ति!, सा भणति-पुत्ते !, सुणसु कारणं--इह अम्हं सामिणा तव पितुणो वरसवड्डमाणणिमित्तं विजयवासिणो रायाणो बहुका समागता, तं जति इहेव होहिति ते हिदयमधीणो दइतो ततो कतमेव कति चिंतेऊण णियत्ता मि, जति ण होहिति इह तो परिमग्गणे करिस्सं जत्तंति, सुट्ठत्तिय मया भणिता, अवरज्जुगे गता।
पट्टगं गहाय पच्चावरण्हे आगता पसन्नमुही भणति-पुत्ते! णिव्वुता होहि, दिट्ठो ते मया ललियंगतो, मया पुच्छिया-अम्म! साहसु ४ कहति ?, सा भणति-पुत्ते ! मया रायमग्गे पसारितो पट्टको, तं च पस्समाणा आलक्खकुसला आगमपमाणं करता पसंसंति. जद्र
अकुसला ते वन्नरूवादीणि पससति । दुमरिसणरायसुतो य दुइंतो कुमारो सपरिवारो सो मुहुत्तमेत्तं पस्सिऊण मुच्छितो पडितो, खणेण आसत्थो पुच्छितो मणुस्सेहिं- सामि ! कथं मुच्छिता?, सो भणति-चरितं णियकं पट्टगलिखितं दट्टण मे सुमरिता
14॥१७॥ जाती, अहं ललियंगओ देवो आसि, सयंपभा मे देवित्ति, मया य पुच्छितो-पुत्त ! साहसु को एस संनिवसो ?, भणति-पुंडरि
RECARRA
--