SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ SSC भगवत् भवा: है साणं जीवामि, ऊसवे य कदाति अट्ठकडिंभाणि णाणाविहभक्खहत्थकयाणि सगेहेहितो निग्गयाणि, ताणि य दट्टण मया माया जाइता श्रीऋषभआवश्यक अम्मो ! देहि मे मोदकं अन्न वा भक्खं जाव डिंभेहि समं रमामित्ति, तीय रुवाय हता णिच्छुढा य गेहातो, कतो ते इह भक्खं ?, वच्चसु चरितं चूर्णी | अंबरतिलकपव्वयं, फलाणि खादिसु मरसु वत्ति, तो रावती निग्गया निसरणं विमग्गमाणी, दिट्ठो व मया जणो अंबरतिलकप-14 उपोद्घात नियुक्ती श्रेयांसब्बयाभिमुहो पत्थितो, गता मि तेण सहिता, दिट्ठो मया पुहवितिलका विविहफलनमिरपादवसंकुलो कुलगरभूतो सकुणमिगाणं है | सिहरकरेंहिं गगणतलमिव मिाणतुं समुजतो अंबरतिलको गिरिवरो, तत्थ य गेण्हति जणो फलाणि, मयावि य रुक्खपडितानि ॥१७॥ | सादणि फलाणि भक्खिताणि, रमणिज्जताए य गिरिवरस्स संचरमाणी सह जणेण सुणामि सदं सुतिमनोहरं, तं च अनुसरंती गता मि तं पदेसं सह जणेण, दिट्ठा य मया जुगंधरा णाम आयरिया विविहनियमधरा चोदसपुची चउन्नाणी, तत्थ य समा४ गता देवा मणुया य, तेसिं जीवाणं बंधमोक्खविहाणं कहयंता संसए विसोहेंता, ततो अहं तेण जणेण सह पणिवतिऊण णिसभा द एगदेसे, सुणामि तेसिं वयणं परममधुरं, कहतरे य मया पुच्छिता भगवं., अस्थि मन्ने ममातो कोति दुक्खितो जीवो जीवलोगेत्ति?, Pाततो ते भणति-निनामिए! तुहं सदा सुभासुभा सुतिपहमागच्छति रूवाणिवि सुंदरमंगुलाणि पाससि गंधे सुभासुभे अग्घायसि रसेवि मणुनामणुन्ने आसादिसी फासेवि इटाणिढे पडिसंवेदोसि, अत्थि य ते पडिक्कारो सीउण्हतण्हाछुहाणं निई सुहागतं सेवास | | निवायपच्छन्नसरणा, सायावि ते अत्थि, तमसि जोतिपकासेण कज्ज कुणसि, जे य दासभतगा परवत्तव्या नाणाविहेसु देहपीलाक| रेसु निउत्ता किलिस्संति, निच्चमसुभा सद्दरूवरसगंधफासा णिप्पडिकाराणि य परमदारुणाणि सीउण्हाणि छुहपिवा ॥१७३॥ द्र साओ य, ण य खणंपि निद्दासुहं दुक्खसयपीलियाणं, निचंधकारेसु णरकेसु चिट्ठमाणा णिरयपालकालमाणकरणसयाणि %ACANNOCENCR5
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy