SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण उपोद्घात नियुक्तौ ॥१७४॥ विवसा अणुभवमाणा बहुकालं गमेति, तिरियावि सपक्खपरफ्क्खजणिताणि सीउण्ड खुहप्पिवासादियाणि य जाणि अणुभवंति बहुणावि कालेणं ण सक्का वन्नेउं, तव पुण साहारणसुहदुखं, पुव्वसुकयसमज्जियं अन्नेसिं रिद्धिं पस्समाणा दुहितमप्पाणं तकेसि, जे तुमातो हीणा बंधणाकारेसु किलिस्संति, आहारपि तुच्छकमाण भुंजमाणा जीवितं पालेंति, तेऽवी ताव पस्समुत्ति, मया पणताए जह भणह तहात्ते पडिस्सुतं, तत्थ य धम्मं सोऊण केऽवि पव्वइया केsवि गिहवासजोग्गाणि सीलव्वयाई पडिवन्ना, मया विनविता जस्स नियमस्स पालणे सत्ता मि तं मे उवदिसहउत्ति, तओ मे तेहिं पंच अणुब्वयाई उवदिट्ठाणि, वंदिऊण परितुट्ठा जणेण सह दिग्गाममागता, पालेमी बताणि संतुट्टा, कुटुंबसंविभागेण परिणताय संतीये चउत्थच्छट्ठट्ठमेहिं खमामि, एवं काले गते कम्मिवि कयभत्तपरिच्चाया रातो देवं पस्सामि परमदंसणीयं. सो भणति - निन्नामिके ! पस्स मं, चितेहि य होमि एयस्स भारियात्त ततो मे देवी भविस्ससि मया य सह दिव्वे भोए भुंजिहिसित्ति वोत्तॄण असणं गतो, अहमवि परितोसविसप्पितहिदया देवदंसणेण लभेज्ज देवत्तति चिंतेऊण समाहीय कालगता ईसाणे कप्पे सिरिप्पभे विमाणे ललितंगयस्स देवस्स अग्गमहिसी सयंप्पभा नाम जाता, ओहिणाणोवयोगविन्नातदेव भवकारणा य सह ललियंगएण जुगंधरे गुरुवो वदितुमवतिन्ना, तं समयं च तद्देव अंबरतिलके मणोरमे उज्जाण समोसरितो सगणो, ततोऽहं परितोसविसप्पितमुही तिगुणपयाहिणपुन्वं भिऊण णिवेतियणामा णट्टोपहारेण महेऊण गता सविमाणं, दिव्वे कामभोगे देवसहिता णिरुस्सुगा बहुं कालं अणुभवामि, देवो य सो आउपरिक्खएण अम्मो ! चुतो, ण याणं कत्थ गओत्ति, अहमवि य तस्स विओगदुक्खिता चुता समाणी इह आयाता, देवृज्जोय दंसणसमुप्पन्नजातिस्सरणा य तं देवं मणसा परिवहती मृयत्तणं करोमि, किं मे तेण विणा संलावेणं कर्तणंति ?, एस श्री ऋषभचरितं भगवत्श्रेयांस भवाः 1129811
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy