SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण उपोद्घात निर्युक्तौ ॥ १७२ ॥ इवाणिं चैव वच्चामित्ति गतोमि मंदिस्सरं दीवं खणेण, महिमा कया जिणाययणेसु, तिरियलोगे य तित्थयरवंदणं कुणमाणो सासयचेतियपूयं च चुतो ललियंगतो, परमसोगग्गिडज्झमाणहियया चिंतासो० गता सपरिवारा सिरिप्पभं विमाणं, परिमुच्चमाणसोभं च ममं दट्ठूण आगतो सयंबुद्धो भणति सयंपभे! जिणमहिमं कुणसु चयनकाले, ततो ते बोहिलाभो भविस्सतित्ति, तस्स वयणं परिग्गहेऊण णंदीसरदीवे तिरियलोगे कयपूया य अहमवि चुता समाणी जम्बुद्दीवकविदेहे पुक्खलावतिविजये पोंडरिगिणीय णगरीय वइरसेणस्स चक्कवट्टिस्स गुणवतीय देवीय दुहिता सिरिमती णाम जाया, साहं पितुभवणपतुमसररायहंसी धातीजणपरिग्गहिता जमगपव्वयसंसिता इव लता सुहेण वडिया, गहिता य कलाओं अभिरमिताओ, कयाई च पदोसे सव्वतोभद्दकपासादमभिरूढा पस्सामि नगरबाहिं देवसंपातं, ततो चिंतापराय मे सुमरिया देवजाती, सुमरिण य दुक्खेणाहता मुच्छिता, परिया रियाहि जलकणकारीत्ता, ततो य पञ्चागता चिंतेमि- कत्थ मन्ने पिओ मे ललितंगतो देवोत्ति?, तण य मे विणा किं जणेण आभट्टेति मूगत्तणं पगता, भणति परियणो-जंभकेहिं से वाया अक्खिता, कतो य तिमिच्छिएहिं पयत्तो बलिहोममंतरक्खा विहाणेहिं, अपि मूललक्खं ण मुयामि, लिहिऊण य आग्गतिं देमि परियारिकाणं, पमदवणगं तं च मम अम्मधाती पंडितिया णाम विरहे भणति धाती मम हिययगतं अत्थं पसाहेहित्ति, कहेमि से सम्भूयं, ततो मया भणिता अम्मो ! अस्थि कारणं जेणहं मूकत्तं करेमित्ति, ततो सातुट्ठा भणति पुत्ते ! साहसु मे कारणं, सोऊण जह भणसि तह चेद्विस्सं, ततो मया भणिता, सुणाहि-अस्थि धातकीखंडे दीवे पुब्वविदेहे मंगलालए मंगलावतिविजए दिग्गामो णाम संनिवेसो, तत्थ अहं इतो तइयभवे दरिद्दकुले सुलक्खणसुमंगलवनिकाअतातीणं छण्हं भतिणीणं पच्छतो जाता, ण कतं च मे णामं अम्मापिऊहिं, निन्नामियत्तितनामि, सकम्मपडिबद्धा य तेसिं अब श्रीऋषभ चरितं भगवत्श्रेयांसभवाः ॥१७२॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy