________________
श्री आवश्यक
चूर्णी उपोद्घात नियुक्ती
॥१७६॥
गिणी णगरित्ति, पव्वतं मेरुं साहइ, अणगारो कोऽवि एस वीसरियं ता मे णाम, कप्पं सोहम्मं कहेति, राया मंतिसहितो कोऽवि 3/श्रीऋषभएसोत्ति, कावि एसा तवस्सिणी ण याणं से णामंति, ततो उच्चावच्चेत्ति जाणिऊण मया भणितो पुत्त! संवतति सव्वं ते जम्मंतरे,
चरितं वीसरितं तेण किं, सच्चं तुम स ललितंगओ, सा पुण ते सयंपभा णदिग्गामे पंगुलिया कम्मदोसेण जाता, आगमे सुकुसलाए
भगवत्तं वरुणाए चरितं लिहितं तव मग्गणहेडं, मम य धायइसंडं गयाय दिनो पट्टको, मया य अणुकंपाय तीसे तव परिमग्गणं कर्य,
श्रेयांस एहि पुत्त जा ते णेमि धायइसंडंति, अवहसितो मित्तेहि-गम्मतु पोसिज्जतु पंगुलिन्ति, ततो अवकतो, मुहुत्तमेत्ते य आगतो,
भवाः | लोहग्गलओ धणो णाम कुमारो, सो वच्चंतो लंघणाचरणेसु असमाणोति वइरजंघो भण्णते, सो उवगतो पट्टगंदठूण मर्म भणतिकेणेतं विलिहितं चित्तति, ? मया भणितो-किं निमित्तं पुच्छसि ?, सो भणति-मम एवं चरितं, अहं ललितंगओ णाम आसि, सयपभा मे देवी, असंसयं तीय लिहितं, तीय वा उवदेसवसेणति तक्कमि, ततो मया पुच्छितो-जदि ते चरितं साहसु को एस संनि वेसोत्ति ?, णंदिग्गामो, एस पब्बतो अंबरतिलओ जुगंधरा आयरिया, एसा खमणकिलिना णिण्णामिया, महब्बलो राया सयंबुद्धसीभन्नसोपीह सह लिहितो, एस ईसाणो कप्पो. सिरिप्पभं विभाणं, एवं सव्वं सपच्चयं कहितं तेण, ततो मया तुट्ठाए भणितोजा एसा सिरिमती कुमारी पितुच्छाए ते दुहिता सा सयंप्पभा जाव रन्नो निवेदेमि ताव ते लब्भतित्ति, सुमणसो गतो, ततो मि | कयकज्जा आगता, पुरतो रन्नो निवेदेमि, ततो पियसमागमो भविस्सतित्ति एवं वोत्तूण गता । ततो अहं सद्दाविता रना, देविसमीवे य पकहितो, सुणह- जो वसुमतीय ललियंगतो देवो आसि, जह णं अटुं जाणं ण तहा
॥१७६॥ सिरिमती, अवरविदेहे सलिलावतिविजए वीतिसोगा य णगरी, जियसत्तु नाम राया, तस्स मणोहरी केकयी य दुवे देवीओ, तासिं
SAIRATEST
पहिलो, एस ईसागतिलो जुगंधराणीत तकमि, सागति-मम एवं चार सो उवगतो