________________
FROM
श्री
श्रीऋषभ
चरितं
उपोद्घात
भगवत्'श्रेयांसभवाः
से अयलो विभीसणो य पुत्ता, उवरे पितुंमि विजयद्धं भुजंति बलदेववासुदेवा, मणोहरी य बलदेवमाया, कमिवि काले गते पुत्तं आपु- आवश्यक कच्छति-अयल ! अणुभृता मे भत्तुणो सिरी पुत्तसिरी य, पव्वयामि परलोगहियं करिस्स, विसज्जेहि मंति, सो हेण ण विसज्जेति,
| निबंधे कए भणति-अम्मो ! जति णिच्छओ ते कतो तो मं देवलोगयाओ वसणे पडिबोहेज्जासित्ति, तीय पांडवन, पव्वतिता
*य, परमद्धितिबलेण एक्कारसंगवी वासकोडीतवमणुचरिऊण अपडिवतितवेरग्गा समाहीय कालगता लंतए कप्पे इंदो आयातो, तं नियुक्ती
8 ताव जाणह ममं, बलकेसवा य बहुं कालं समुदिता भोगे मुंजंति, कताईच णिग्गया आणुयत्तं आसेहिं वातजोगेण अवहिता अडविं ॥१७७॥
पवेसिता, गोरहसंचरेण य ण विनातो मग्गो जणेण, दूरं गंतूण आसा विवना, विभीसणो य कालगतो, अयलो णेहेण ण याणति, मुच्छितोत्ति, णेण मि सीतलाणि वणगहणाणि सत्थो भविस्सीतत्ति, अहं च लंतगकप्पगतो पुत्तसिणेहेण संगारं च सुमरिऊण खणेणागतो, विभीसणरूवं विकुरुव्विऊण रहगतो भणिओ बलो- तात! अहं विज्जाहरेहि समं जुज्झिउं गतो, ते मे पसाहिता,
तुब्भे पुण अंतरं जाणिऊण केणवि मम रूवेण मोहिता, वच्चिमो णगरं, एयं पुण अहंति तुम्भेहिं बूढं कलेबरं, सक्कारेसु णं तु डहिPऊण रहेण सणगरमागता, पूतिज्जणे णयरे, घरेय एक्कासणणिसन्ना ठिता, ततो मया मणोहरिरूवं दंसित, संभंतो अयलो- अम्मो!
तुम्भेत्थ कतोत्ति?, पव्वज्जाकालो संगारो य कहितो, विभीसणमरणं, अहं लंतगाओ इहागतो तव पडिबोहणाणिमित्तं, परलोगहितं चिंतहि अणिच्चयं मणुयरिद्धिं च जाणिऊणति गतोमि सगकप्पं । अयलोवि पुत्तसंकामितसिरी णिविनकामभोगो पव्वतितो, तवमणुचरिऊण ललियंगतो देवो जातो, अहं पुण सदेवीयं लंतगं कप्पं नेमि अभिक्खणं, जाहे सुमरामि, सो सत्तणवभागे सागरोवमस्स भोत्तूण देवसुहं चुतो, तत्थन्नो उववन्नो, तंपि ललियंगयं एस मे पुत्तो चेवत्ति मि, एतेण कमेणं गता य सत्तरस, सिरिमती य
%AC
AAAAAA
%
॥१७७॥