SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्री चूणों 18 ताहे सो पुच्छिज्जति-तुमं अज्जो ! विकिट्ठतवेग कैरिसो होसि ?, सो भणति-गिलाणोवमो, सो पडिसिज्झति, भन्नति-ण तुज्या दशधा आवश्यक एतं कम्म, सुत्ते अत्थे य आदरं करेहि, विगिडेवि तहेव पन्नविज्जति, अन्ने भणति-विगिट्ठखमगो पारणगकाले गिलाणोवमोवि- सामाचारी इच्छिज्जति, जो तु मासादिखमतो सो इच्छज्जति चेव, जो मासादिखमण करेति भत्तं वा पच्चक्खाति, तत्थ आयरितो जदि अणापु आयुरुउपोद्घातात पक्रमाः च्छाए पडिवज्जति तो असमायारीए वति, ते णेच्छंतित्ति काउं, सो अप्पणा आढत्तो पडिलहणादि काउं, तेसि वा अनोऽवि नियुक्ती मखमओ अस्थि, ते तेण वाउला, ते भणंति-एतस्स समते करेहामो, ताहे पडिच्छाविज्जति, अह पुण दोण्हवि समत्था पडिवजंति ॥३५४॥ य ताहे करेंति । एवं पडिच्छिते जे न करेंति तत्थ आयरितेण ते सारेयन्वा, जं वामयं जाणति, एतेण खमतो सीदतित्ति, किं च त. | स्स कायव्वं उब्वत्तण परित्तण मत्तगतिएण वा । एस संजतावसंपदा । इयाणिं गिहिणोवसंपदा, जत्थ साधू पंथे पहे देवकुलादिसु वा अच्छिउकामो तत्थ अणुनवेत्ता ठातियव्वं, मा अदिनादाणवेरमणादियारदोसा होज्जा, जदिवा साधू भिक्खायरियाए पविट्ठो 5 केणति वाघातेण अच्छियव्वं भवति तत्थ अणुभवेयव्वं । इत्तिरियपि ण कप्पति अवियाणं खलु परोग्गहादीसु चिट्ठितुं निसीतित्ता, ततियव्ययरक्खणहाए ताहे कारणं दीवेत्ता अच्छति । ण य. ताण कुच्चविच्चाणि निज्झातियवाणि, जत्थ रुक्खे वी-14 समति तत्थ जति अस्थि पंथिओ सो अणुनविज्जति, नस्थि ताहे अणुयाणतु देवता जस्सोग्गहो एसो, सेत्तं दसविहा सामायारी। ४. इयाणि पदविभागसामायारी कप्पववहारा पदविभागः, तदुपरिष्टाद्वक्ष्यति । सहाणे तेसिं पुण इमो अधिकारो-कप्पमि कप्पिया खलु ३५४॥ मूलगुणा चेव उत्तरगुणा या ववहारे ववहरिया पायच्छिताभवते य ॥१॥सेत्तं सामायारिउवक्कमकालो। (आउ)कालो सत्तविहो. अज्झवसाणनिमित्ते॥८-२७२४॥ अज्झवसाणमेव निमित्तं अज्झवसाणनिमित्तं, अहवा असं अज्यवसाणं, अनं निमित्तं च,
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy