SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ A श्री रचना चूर्णी एत्थ कतरेण अधिकारो ?, एत्थ पमाणकालेण अधिकारो, तत्थवि दिवसपमाणकालेण, तत्थवि पढमपोरुसीए मासितं, आवश्यक एस तुसद्दत्थो, भावकालेवि सति तेण खतोवसमिएण य अधिकारो, सेसाणि विकोवणडाए भणिताणित्ति । इयाणि खेत्त, क्षितोत्राणं | क्षेत्र, तं चउबिह- नामस्थापने पूर्ववत् । दव्वखेत्तं महसेणवणुज्जाणं, भावखेत्तं गणधरा उपोद्घात द्रा नियुक्ती वइसाहसुद्ध०॥८-११॥७३४॥ खइयम्मि० ॥८-१२॥७३५॥ तं कहं गहितं गोयमसामिणा ?, तिविह(तीहिं) निसज्जाहिं चोद्दस पुव्वाणि उप्पादिताणि । निसज्जा णाम पणिवतिऊण जा पुच्छा । किं च वागरेति भगवं? 'उप्पन्ने विगते धुर्वे, एताओ ॥३७०॥ | तिनि निसज्जाओ, उप्पनेत्ति जे उप्पनिमा भावा ते उवागच्छंति, विगतेत्ति जे विगतिस्सभावा ते विगच्छंति, धुवा जे अविणा सधम्मिणो, सेसाणं अणियता णिसज्जा, ते य ताणि पुच्छिऊण एगतमं ते सुत्तं करेति जारिसं जहा भणितं । ततो भगवं अणुभ | मणसी करेति, ताहे सको वइरनामे थाले दिव्वगंधगंधिकाणि चुन्नााण छोण सामि उवगतो, ताहे सामी सीहासणाओ उडेत्ता | | पडिपुण्णमुढि केसराणं गेण्हति, ताहे गोयमसामीप्पमुहा एकारसवि गणहरा तीसी ओणता परिवाडीए ठायंति, ताहे देवा आउ-12 | ॥३७०॥ ज्जगीयसदं निरंभति, पुव्वं तित्थे गोयमसामिस्स दव्वेहिं पज्जवेहि अणुजाणामित्ति चुनाणि सीसे छुमति, ततो देवताणिवि चुभवासं पुप्फवासं च वासंति, गणं च सुहम्मसामिस्स धुरे ठावेत्ता णं अणुजाणति । एवं सामातियं गोयमसामिस्स अणंतरणग्गतं, सेस परंपराए । एवं सामातियं निग्गत, खेत्तत्तिदारं गतं । इयाणिं पुरिसेत्ति दारं । पुरं नाम सरीरं, पुरे शयनात् पुरुषः तस्स दसविहो निक्खेवो । णामट्ठवणाओ गताओ। MASALASSANG ॐ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy