SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णी उपोद्घात नियुक्ती ॥३७१॥ क ... दवाभिलाव०॥८-१३॥७३६॥ दव्वपुरिसो दुविहो- आगमतो नोआगमतो य, आगमतो तहेव, णोआगमतो तिविधो अर्थ पुरुष जाणगसरीर ३, वतिरित्तो तिविहो- एगभविओ बद्धाउओ अभिमुहनामगोत्तो, अहवा दवपुरिसो दुविहो-मूलगुणनिव्वत्तपुरिसो X-मम्मम कथा य उत्तरगुणनिव्वत्तपुरिसो य, मूले सरीरं उत्तरे चित्रकं, अभिलावपुरिसो घडो पडो रधो, बिंब(चिंध)पुरिसो महिला पुरिसनेवत्थेण | नेवत्थिता, प्रजननसहितो वा नपुंसकः, वेदपुरिसो पुरिसवेदं ना वेदेति, धम्मपुरिसो साधू, अत्थपुरिसो मम्मणपण्णिओ, कोऽर्थः| सारक्खणपिंडणसमत्थो॥ तेणं कालेणं तेणं समएणं रायगिहे सेणिओ चेल्लणा देवी, मम्मणो पंनिओ, अणेगा तस्स पनवाडा, अन्नदा मट्ठासरिसं पडति, राया य ओलोयणे देवीय समं अच्छति, ण कोति लोगो संचरति । ताहे रायाणि पेच्छति मणसं णदीओ बुडित्ताणं किंपि गेहंतं, ताहे भणति-"मासरष्टभिरबा च, पूर्वेण वयसाऽऽयुषा । तत् कर्तव्यं मनुष्येण, यस्यांते सुखमेधते ॥१॥" सो य अल्लग उकडति, मा पणएण उच्छाइज्जिदितिीत्त । देवी रायाण भणति-जहा णदीओ तहा रायाणोऽवि, कह , जहा णदीतो समुई पाणियभरितं पविसंति, एवं तुम्भेऽवि ईसराणं देह, ण दमगदुग्गयाणं, सो भणति--कस्स देमि १, ताहे सा तं दरिसेति, ताहे। मणुस्सेहिं आणावितो, रना पुच्छितो, सो मणति-बइल्लो मि बितिज्जओ णत्थि, राया भणति-जाह गोमंडले, जो पहाणो बतिल्लो |तं से देह, तेहिं दरिसिता, सो भणति--ण एत्थ तस्स सरिसतो अस्थि, तो केरिसओ तुज्झ ?, मणूसा गता, जाव रनो घराणुरूवं घरं ॥३७१॥ भतिणीता, तेण जेमाविता, ताहे से तेण सिरिघरे सव्वरयणामओ बइल्लो दरिसितो वितिओ य अद्धकतओ य, तेहिं रमओ निवेदितं, FEACॐ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy