________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥३७२॥
राया विम्हिओ भणति--अहंपि ता तं पेच्छामि, पनिओ भणति--सत्तमे दिवसे, ताहे जहा सालिभद्देण आयोतितं एवं तेणवि सक्कारेत्ता संतेपुरं रायाणं तोसिय घरं अतिणीओ मणिरयणपणासितंधकारं, एगं च निम्मायं, बीयस्स य सिंगाणि कुकह पट्ठी य अणिम्मविता, ताहे विम्हितो भणति सच्च मम णत्थि एरिसो, धन्नोऽहं जस्स मे एरिसा मणूसा, ताहे उस्सुको कतो, राया तेण विपुलेहिं मणिरयणेहिं पूजिओ । एस अत्थपुरिसो || भोगपुरिसो चक्कवट्टी । भावपुरिसो जो जीवो अवगतवेदो पगतित्थो । एत्थं भावपुरिसेण वेयपुरिसेण य अहिकारो, सेसा विकोवणट्टाए । भावपुरिसो सामी वेदपुरिसो गोयमसामी । पुरिसेत्ति दारं गतं ॥
इयाणि कारणं, तं चउव्विहं णामदुवणाओ गताओ, दव्वकारणं दुविहं तदव्वकारणं अन्नदव्वकारणं च तद्द्रव्यकारणं घटस्य मृत्पिंडः, अन्यद्रव्यकारणं चक्रदंडसूत्रोदकपुरुषप्रयत्नादयः, अथवा द्रव्यकारणं द्विविधं समवायिकारणं असमवायिकारणं च, समवातिकारणं पटस्य तंतवः, तंतुसु पडो समवेत इति, असमवायिकारणं वेमनलका अंछनिकातुरिविलेखनादीनि अहवा निमित्तकारणं च नैमित्तिककारणं च, कडस्स वीरणा निमित्तं, नैमित्तिकानि पुरुषप्रयत्नरज्जुकीलकादीनि, एवं घटपटादीनामपि । अथवा इदं षड्विधं द्रव्यकारणं, कारणति वा कारगंति वा साहणंति वा एगट्ठा, तंजहा कर्ता करणं कर्म संप्रदानमपादानं संनिधानमिति, तत्र निदर्शनं घटभावे कर्ता कुलालः, क्रियानिवर्तक इति, करणं दंडाद्युपकरणं, क्रियानिवर्तनमिति, कर्मणि निर्वर्त्यो घट एव, क्रियमाणक्रियया व्याप्यमान इति, संप्रदानं यदर्थं करणं, यन्निमित्तमसौ क्रियते, क्रियया व्याप्यते यनिमित्तमिति, यत्प्रयोजनमंगीकृत्येत्यर्थः, अपादानं मृत्, पिण्डेऽवधिरिति, सन्निधानमधिकरणमाधार इति, स च देशदेशकालादि, यथा
कारणद्वार
॥ ३७२ ॥