________________
चूर्णों
चक्रमस्तकादी स्वप्रस्तावे च निष्पद्यते घट इति, एवं पटादावपि भाव्यं । भावकारणं दुविहं-पसत्थं अपसत्थं च ।
प्रत्यय आवश्यक Pा तत्थ र्ज अप्पसत्थं तं संसारस्स, तं एगविहं वा दुविहं वा तिविहं वा चउ०पंच० छव्विहं वा, एवमादि बहुप्पगारं वा, तत्थ
लक्षणद्वारेउपोद्घात असंजमो संसारस्स एगविहं कारणं, पयत्तवतो पावकम्मेहिंतो नियत्ती संजमो, तविवरीतो असंजमो, दुविहे-अनाणं अविरती य, नियुक्तौ तिविहं अन्नाणं मिच्छत्तं अविरती य, एवं विभासा । पसत्थं मोक्खकारण, एगो संजमो, दोनि-विज्जा चरणं च, त्रीणि ज्ञानद
शनचारित्राणि, एवं विपरीतं विभासा । अहवा जत्तियाणि असंजमट्ठाणाणि ताणि संसारस्स, संजमट्ठाणाणि मोक्खस्सत्ति, एत्थ ॥३७३॥
पसत्थभावकारणेण अहिगारो । कहं ? - ला तित्थगरो किं कारण भा०॥८--१९७४२॥ तं किह वेदेयव्वं, अगिलाए धंम कहेंतेणं पव्वावेंतेण सिक्खातेण य, नातं च कहिं बद्धं- किह वा बद्धं १, तित्थगरभवग्गहणाओ ततियं भवग्गहणं ओसकतित्ताण, नियमा मणुयगतीए, नियमा सम्मद्दिट्टी 8| तिण्हं अन्नतरो संजतो वा असंजतो वा मीसो वा, इत्थी वा पुरिसो वा पुरिसणपुंसतो वा, सुक्कलेसो उत्तमसंघयणो अच्चंतं विसु |ज्झमाणपरिणामो, तत्थ बद्धं वेदेयव्वं, कहं बद्धं . वीसाए कारणेहिं बद्धं । | नियमा० ॥८-२११७४४॥ गोयममादा० सामादियं ॥८-२२१७४५।। णाणनिमित्तं, गाणं किं निमित्तं ?, सुंदरमंगुलाणं 8| भावाणं उवलद्धिनिमित्त, सुंदरमंगुलभावा किं निमित्तं उवलब्भंते ?, तेहिं उवलद्धेहिं पवित्ती निवित्ती य भवति, सुमेसु पवित्ती| 31॥३७॥ है असुभेसु निवित्ती, पवित्तिणिविचिओ य संजमतवनिमित्त, संजमतवा अणासववोदाणनिमित्तं, अणासववोदाणा अकिरियानिमित्त,
RSSIKSHAR
5-55-ॐॐॐॐॐ