________________
श्री आवश्यक उपोद्घात निर्युक्तौ
॥१४४॥
मिल्ले रतिकरगपत्थते तेणेव उवागच्छति, उवागच्छेत्ता तं दिव्यं देविडिं जाव दिव्वं जाणविमाणं पडिसाहरमाणे पडिसाहरमाणे जेणेव जंबुद्दीवे जाव जेणेव भगवतो जम्मणभवणे तेणेव उवागच्छति, उवागच्छेत्ता तं भवणं तेणं दिव्वेणं विमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेति, करेत्ता तस्स उत्तरपुरत्थिमे जाव विमाणं ठवेति, ठवेत्ता अट्ठहिं अग्गमहिसीहिं एवं जहा वीरस्स निक्खमणे जाव खेणं जेणेव भगवं तित्थकरे तित्थगरमातरं च तेणेव उवागच्छति, उवागच्छेत्ता आलोए चैव पण्णामं करेति, करेचा सामि समातरं तिक्खुत्तो आग्राहिणपयाहिणं करेति २ वंदति वंदित्ता नम॑सति नमसित्ता एवं वयासी- नमोत्थु ते रयणकुच्छिधारिए, एवं जहा दिसाकुमारीओ जाव वन्नओ सपुन्नासि तं कयत्थे, अहं णं देवाणुप्पिए! सक्के नामं देविंदे भगवतो सामिस्स जम्मणमहिम करेस्सामि, तं तुब्भे न भाइयव्वंतिकट्टु ओसोवणिं दलयति, दलयित्ता तित्थयरपडिरूवगं विउव्वति, विउव्वेत्ता तं भगवतो मातूए पासे ठावेति ठावेत्ता पंचसक्के विउव्वति, विउब्वेत्ता एगे सक्के आयंते चोक्खे परममूहभृए सरससुर भिगोसीसचंदणीवलित्तकरजुगे कयप्पणाने अणुजाणंतु मं भगवं ! तिकट्टु भगवं तित्थगरं करतलपुडेहिं गण्हइ सहरिसं ससंभमं, एगे सक्के पिट्ठतो चल आतपत्तं गेण्डति, वन्नाओं, उभयो पासि दुवे सक्का चामरुक्खेवं करेंति वन्नओ, एगे सक्के पुरतो वज्जं पाणीए कड्डति, तए णं से सक्के चउरासीतीए सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहिं देवेहि य देवीहि य ताए उक्किट्ठाए जाव वीतवियमाणे जेणेव मंदरे पव्वते जेणेव पंडगवणे मंदर चूलियाए दाहिणेणं अतिपंडुकंवल सिलाए अभिसेयसीहासणे तेणेव उवागच्छति उवागच्छेत्ता सीहासणवरगते पुरस्थाभिमुहे सन्निसन्ने । तेणं कालेणं तेणं समतेणं ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे सुरिंदे उत्तरङ्गुलोगाहिवती अट्ठावीसविमाणवाससयसहस्साहिबती अस्यंवरवत्थधरे एवं जहा सक्के, इमं णाणत्तं- महाघो
श्री ऋषभस्य जन्ममहः
॥१४४॥