________________
श्री आवश्यक चूर्णी
उपोद्घात नियुक्ती
॥१४५॥
ASTRORSCIENCREAS
&सा घंटा लहुपरक्कमो पादत्ताणियाधिवती पुष्फओ विमाणकारी दक्षिणा णिज्जाणभूमी उत्तरपुरथिमिल्लो रतिकरपब्वतो मंदरे है।
समोसरितो जाव पज्जुवासति । एवं अवसेसावि इंदा आणियब्वा जाव अच्चुओत्ति । इमं णाणत्तं-चउरासीतिमसीती ऋषभस्य बावत्तरि सत्तरी य सट्ठी या । पन्ना चत्तालीसा, तीसा वीसा दससहस्सा ॥१॥ एते सामाणियाणं॥ बत्तीस जन्ममहः
अट्ठवीसा, बारस अट्टेव चतुरो सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥२॥ आणयपा| णयकप्पे, चत्तारि सया अच्चुते उ तिन्नि सता । एते विमाणा ॥ इमे जाणविमाणकारी देवा, तंजहा-पालय पुप्फय सोमणस, सिरिवच्छे य दियावत्ते । कामगते पीइगमे मणोरमे विमल सव्वतोभद्दे ॥ सोहम्मगाणं सणकुमारगाणं बंभलोयगाणं महासुक्कगाणं पाणयगाणं इंदाणं सुघोसा घंटा हरिणेगमसी पादत्ताणीयाहिवती | उत्तरिल्ला णिज्जाणभूमी दाहिणपुरथिमिल्लो रतिकरगपव्वतो, ईसाणगाणं माहिंदलंतकसहस्सारअच्चुआण इंदाणं महाघोसा घंटा लहुपरक्कमे पादत्ताणीयाहिवती दक्खिणिल्लिए णिज्जाणमग्गे उत्तरपुरात्थिामिल्ले रतिकरगपव्वते, परिसाओ णं जहा जीवाभिगमे ।। आयरक्खा समाणियचउग्गुणा सब्वेसि, जाव विमाणा सव्वेसि जोयणसयसहस्सविच्छिन्ना, उच्चत्तेणं सविमाणप्पमाणा, महिंद| झया सव्वेसि जोयणसाहस्सिया, सक्कवज्जा मंदरे समोतरंति जाव पज्जुपासेंति । है तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउ| सट्ठीए सामाणियसाहस्सीहिं तित्तीसाए तायत्तीसएहिं चउहिं लोगपालेहिं पंचहि अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं
सि
॥१४५॥ सत्तहिं अणीएहिं सत्तहिं अणियाहिवतीहिं चउहिं चउसट्ठीहिं आयरक्खसाहस्सीहिं णं अन्नहि य जहा सक्के, णवरि इमं णाणतं