SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चूौँ । उपोद्घात नियुक्ती ॥१४६॥ दुमो पादत्ताणीयाहिवती ओघस्सरा घंटा विमाणं पन्नासं सहस्साई महिंदज्झतो पंच जोयणसयाई विमाणकारी आभितोगिओ देवो, अवसिट्ठ तं चेव, जाव मंदरे समोसरति पज्जुवासति ॥ तेणं कालेणं तेणं समएणं बली असुरिंदे एमेव, णवरं सढि सामाणिय & ऋषभस्य साहस्सीओ चउगुणा आतरक्खा महादुमो पादत्ताणियाधिवती महाओघस्सरा घंटा, सेसं तं चेव, परिसाओ जहा जीवाभिगमे। जन्ममहः तेणं कालेण तेणं समएणं धरणे तहेव, णाणतं-छ सामाणियसाहस्सीओ छ अग्गमाहिसीओ चउगुणा आयरक्खा मेघस्सरा घंटा रुद्दसेणो पादत्ताणीयाधिवती विमाणं पणुवीसं जोयणसहस्साई महिंदज्झओ अड्डाइज्जाई जोयणसयाई, एवं असुरिंदवज्जियाणं भवणवासीइंदाणं, णवरं- असुराणं ओघस्सरा घंटा णागाणं मेघस्सरा सुवन्नाणं हंसस्सरा विज्जूणं कोंचस्सरा अग्गीणं मंजुस्सरा दिसाणं मंजुघोसा उदहीणं सुसरा दीवाणं मधुरस्सरा बाऊणं नंदिस्सरा थणियाणं नंदिघोसा 'चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥१॥ दाहिणिल्लाणं पादत्ताणाधिवती रुद्दसेणो उत्तरिल्लाणं दक्खो ॥ वाणमंतरजोइसिया णेयव्वा एवं चेव, णवरं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमाहितीओ सोलस आयरक्खसहस्सा, विमाणा सहस्सं महिंदज्झया पणुवीसं जोयणसयं, घंटा दाहिणाणं मंजुस्सरा उत्तराणं मंजुघोसा, पादत्ताणीयाहिबई विमाणकारी य आभियोगा देवा ॥ जोइसियाणं सुस्सरा सुस्सरणिग्घोसा घंटाओ, एवं पज्जुवासंति । 1 ॥१४६॥ तए णं से अच्चुए देविंदे देवराया महं देवाधिवे आभियोग्गे देवे सद्दावेति सद्दावेत्ता एवं वयासी- खिप्पामेव भो महत्थं 8 महग्धं महरिहं विपुलं तित्थगराभिसेयं उबट्ठवेह, तएणं ते हट्टतुट्ठ जाव पडिसुणेत्ता उत्तरपुरस्थिमं दिसिभागं अवक्कमेत्ता वेउब्धि %-ॐॐRUAR-645254545 SARALA
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy