________________
श्री
आवश्यक
चूर्णां उपोद्घात नियुक्तौ
॥१४३॥
सोलसहं देवसाहस्सीणं, पच्चत्थिमेणं सत्तण्ह अणियाधीवतीणं, तरणं तस्स सीहासणस्स चउद्दिसिं चउण्हं चउरासीर्ण आतरक्खदेवसाहस्सणिं, एवमादि विभासियव्वं सूरियाभगमेणं जाव पच्चप्पिणइ ।
तते णं से सक्के जाव हट्ठदेहए दिव्वं जिणिदाभिगमणजोग्गं सव्वालंकारविभूसितं उत्तरविउन्वितं रूवं विउव्यति, विउन्वेत्ता अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं नट्टाणीएणं गंधव्वाणीएणय सार्द्धं तं विमाणं, अणुपयाहिणीकरेमाणे पुब्विल्लेणं तिसोवाणेणं दुरुहति, दूरुहिता जाव सीहासणंसि पुरत्थाभिमुहे निसन्ने, तए णं एवं चैव सामाणियावि उत्तरेणं तिसोमाणेणं दुरुहित्ता पत्तेयं पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीदंति, अवसेसा य देवा य देवीओ य दाहिणिल्लेण दूरुहित्ता तहेब निसीदति । तएणं सक्कस्स तंसि दुरुस्त इमे अट्टमंगलगा पुरतो अहाणु०, तदणंतरं पुनकलसभिंगारं जाव गगणतलमणुलिहंतं पुरतो अहाणु, तदणं० छत्तभियारं, तदणं० महिंदज्झए, तदणं० सरूवणेवत्थहत्थपरिवात्थतप्पवेसा सव्वालंकारविभूसिता पंच अणिया पंच अणियाधिवतिणो, तदणं० बहवे आभिओगिया देवा य देवीओ य सएहिं सएहिं रूवेहिं जाव निओगेहिं सक्कं देविंदं पुरतो य मग्गतो य पासतोय अहा, तदणं० बहवे सोहम्मवासी देवा य देवीओ य सब्बिड्डीए जाव दूरुढा समाणा मग्गतो य जाव संपट्टिता ॥
तणं से सक्के तेणं पंचाणीयपरिक्खित्तेणं जाव महिंदज्झएणं पुरतो पकडिज्जमाणणं २ चउरासीतीए सामाणिय जाव परिबुडे सब्बिड्डीए जाव रखेणं सोहम्मस्स कप्पस्स मज्झंमज्झेणं तं दिव्वं देविडि जाव उवदंसेमाणे उवदंसेमाणे जेणेव सोहम्मस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छंति उवागच्छित्ता जोयणसयसाहस्सिएहिं विग्गहेहिं ओवयमाणे य बीतीवयमाणे य ताए उक्किट्ठाए जाव देवगतीए वीतीवयमाणे २ तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेव णंदीसरे दीवे जेणेव दाहिणपुरत्थि -
*%%%%
श्री
ऋषभस्य
जन्ममहः
॥१४३॥