SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ॥१४२॥ तहेव करेति, तस्सणं दिव्वस्स जाणविमाणस्स तिदिर्सि तओ तिसोमाणपडिरूवगा बनाओ, तोसे णं पडिरूवगाणं पुरतो पत्तेयं तोरणे वनओ, जाव पडिरूवा, तस्स णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे से जहा णामए आलिंगपुक्खरेइ वा जाव दीवियचम्मेति वा अणेगसंकुकीलगसहस्स विततआवट्टपच्चावट्टसेढी प डिसेढो सोत्थियसोवत्थियवद्धमाणपूसमाण मच्छगसुसुमारअंडगजरामंडाफुल्लावलिपउमपत्तसागरतरंग वसंतलतपजमलय भत्तिचित्तेहिं सच्छाएहिं सप्पमेहिं समीरिएहिं सउज्जोएहिं गाणाविहपंचवन्नहिं मणीहि उवसोभिते, तेसि मणीण व गंधे फासे य भाणियच्चे, जहा रायप्पसेणइज्जे, तस्स णं भूमिभागस्स मज्झदेसभाए पेच्छाघरमंडवे अणेगखंभसयसंनिविट्ठे वन्नओ जाव पडिरूवे, तस्स उल्लोये पउमलताभतिचित्ते जाव सव्वतवणिज्जमए जाव पडिरूवे, तस्स णं मंडवस्स समरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागंमि महेगा मणिपेढिता अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमती बचओ, तीए उबरिं महेगे सिंहासणे वन्नओ, तस्सुवरिं महेगे विजयदूसे सव्वरयतामए वनओ, तस्स मज्झभागे एगे बहरामए अंकुसे, एत्थ णं महेंगे कुंभिगे मुत्तादामे से णं अनेहिं तददुच्चत्तप्पमाणमेचेहिं चउहिं अद्धकुंभिकेहि मुचादामेहिं सव्वतो संपरिक्खित्ते, ते णं दामा तवणिज्जलंबूसगा सुवनपतरगमंडिता पाणामणिरयणविविहारद्धहारउवसोभितसमुदया ईसिं अन्नमन्नमसंपत्ता पुण्वादी एहिं वातेहिं मंदं मंदं एज्जमाणा जाब निव्वुइकरेणं सद्देणं ते पसे आपूरमाणा जाव अतीव उवसोभेमाणा चिट्ठति, तस्स णं सीहासणस्स अवरुत्तरेण उत्तरेणं उत्तरपुरत्थिमेण एत्थ णं सक्कस्स चउरासीए सामाणियसाहसीणं चउरासीई भद्दासणसाहस्सीओ, पुरत्थिमेणं अट्ठण्हं अग्गमहिसीणं, एवं दाहिणपुरत्थिमेणं . अभितरपरिसाए दुबालसन्हं देवसाहस्सीणं, दाहिणेणं मज्झिमाए चोहसण्हं देवसाहस्सणिं, दाहिणपच्चत्थिमेणं बाहिरपरिसाए श्री ऋषभस्य जन्ममहः ॥१४२॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy