________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥२६६॥
परं पदं जिणवरोवदिट्टेणं सिद्धिमग्गेणं अकुडिलेणं हंता परीसहचमुं अभिभविया गामकंटओवसग्गाणं, धम्मे ते अविग्धमस्थुत्तिकट्टु अभिनंदंति य अभित्थुणंति य ।
एवं समणे भगवं महावीरे विसालीए पिंडीभूततेलोक्कलच्छिसमुदए वयणमालासहस्सेहिं अभिधुव्वमाणे २ णयणमालास - हस्सेहिं पेच्छिज्जमाणे २ हिययमालासहस्सेहिं उदिज्जमाणे २ मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ कंतिरूवगुणेहिं पत्थि ज्जमाणे २ अंगुलिमालासहस्सेहिं दाइज्जमाणे २ दाहिणहत्थेणं णरणारिदेवदेविसहस्ताणं अंजलिमालासहस्साइं पडिच्छमाणे २ भवणपतिसहस्साइं अइच्छमाणे २ तंतीतलतालतुडितगीतवादितरवेणं मधुरेण य मणहरेणं जयसदघोसमीसिएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे २ कंदरदरिविवरकुहरगिरिवरयासउदुट्ठाणभवणदेवकुलसिंघाडयतियचउकचच्चरआरामुज्जाणकाणणसभपवपदेसि - याए पडेंसुआयवसहस्ससंकुलं करेंते हयहेसियहत्थिगुलगुलाइयरहघणघणाइतसदमीसिएण य महता कलकलरवेणं जणस्स मधुरेणं पूरयंते सुगंधवरचुनउब्विद्धवासरेणूकविलं णभं करेंते कालागरुपवरकंदुरुक्कतु रुकधूवनिवहेण जीवलोगमिव वासंते समंततो खुभितचकवालं पउरजणबालबुड्डा समुदितरितपधाड़तविउलतोल बोलबहुलं णभं करेंते कुंडग्गामं मज्झमज्झेणं जेणेव जातसंडवरुज्जाणे जेणे असोगवरपायवे तेणेव उवागच्छति उवागच्छित्ता असोगवरपाथवस्स अहे सीयं ठवेति ठवेत्ता सीयाओ पच्चारुहति पच्चोरुहित्ता |सयमेव आभरणालंकारं ओमुयति । तते णं सा कुलमहतरिया हंसलवणणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति २ हारवारिधारसिंदुवारच्छिमुतावलिप्पगासाईं अंडं विमुयमाणी २ कंदमाणी विलबमाणी जाव समणं भगवं महावीरं एवं वयासी-गाएसिणं
श्रीवीरस्य दीक्षामह।
॥२६६॥